मधुकाण्डे त्वाष्ट्रं कक्ष्यं चेति मधुद्वयं व्याख्यातं संप्रति काण्डान्तरारभ्यं प्रतिजानीते —
जनक इति ।
ननु पूर्वस्मिन्नध्यायद्वये व्याख्यातमेव तत्त्वमुत्तरत्रापि वक्ष्यते तथा च पुनरुक्तेरलं मुनिकाण्डेनेति तत्राऽऽह —
उपपत्तीति ।
तुल्यमुपपत्तिप्रधानत्वं मधुकाण्डस्यापीति चेन्नेत्याह —
मधुकाण्डं हीति ।
ननु प्रमाणादागमादेव तत्त्वज्ञानमुत्पत्स्यते किमुपपत्त्या तत्प्रधानेन काण्डेन चेति तत्राऽऽह —
आगमेति ।
करणत्वेनाऽऽगमः तत्त्वज्ञानहेतुरुपपत्तिरुपकरणतया पदार्थपरिशोधनद्वारा तद्धेतुरित्यत्र गमकमाह —
श्रोतव्य इति ।
करणोपकरणयोरागमोपपत्त्योस्तत्त्वज्ञानहेतुत्वे सिद्धे फलितमुपसंहरति —
तस्मादिति ।
यथोक्तरीत्या काण्डारम्भेऽपि किमित्याख्यायिका प्रणीयते तत्राऽऽह —
आख्यायिका त्विति ।
विज्ञानवतां पूजाऽत्र प्रयुज्यमाना दृश्यते । तथा च विज्ञानं महाभागधेयमिति स्तुतिरत्र विवक्षितेत्यर्थः ।
विद्याग्रहणे दानाख्योपायप्रकारज्ञापनपरा वाऽऽख्यायिकेत्यर्थान्तरमाह —
उपायेति ।
कथं पुनर्दानस्य विद्याग्रहणोपायत्वं तत्राऽऽह —
प्रसिद्धो हीति ।
‘गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा’ इत्यादौ दानाख्यो विद्याग्रहणोपायो यस्मात्प्रसिद्धस्तस्मात्तस्य तदुपायत्वे नास्ति वक्तव्यमित्यर्थः ।
‘दाने सर्वं प्रतिष्ठितम्’ इत्यादिश्रुतिषु विद्वद्भिरेष विद्याग्रहणोपायो दृष्टस्तामान्न तस्योपायत्वे विवदितव्यमित्याह —
विद्वद्भिरिति ।
उपपन्नं च दानस्य विद्याग्रहणोपायत्वमित्याह —
दानेनेति ।
भवतु दानं विद्याग्रहणोपायस्तथाऽपीयमाख्यायिका कथं तत्प्रदर्शनपरेत्याशङ्क्याऽऽह —
प्रभूतमिति ।
ननु समुदितेषु ब्राह्मणेषु ब्रह्मिष्ठतमं निर्धारयितुं राजा प्रवृत्तस्तत्कथमन्यपरेण ग्रन्थेन विद्याग्रहणोपायविधानायाऽऽख्यायिकाऽऽरभ्यते तत्राऽऽह —
तस्मादिति ।
उपलम्भो यथोक्तस्तच्छब्दार्थः ।
इतश्चाऽऽख्यायिका विद्याप्राप्त्युपायप्रदर्शनपरेत्याह —
अपि चेति ।
तस्मिन्वेद्येऽर्थे विद्या येषां ते तद्विद्यास्तैः सह संबन्धश्च तैरेव प्रश्नप्रतिवचनद्वारा वादकरणं च विद्याप्राप्तावुपाय इत्यत्र गमकमाह —
न्यायविद्यायामिति ।
तत्त्वनिर्णयफलां हि वीतरागकथामिच्छन्ति ।
तद्विद्यसंयोगादेर्विद्याप्राप्त्युपायत्वेऽपि कथं प्रकृते तत्प्रदर्शनपरत्वमत आह —
तच्चेति ।
तद्विद्यसंयोगादीति यावत् ।
न केवलं तर्कशास्त्रवशादेव तद्विद्यसंयोगे प्रज्ञावृद्धिः किन्तु स्वानुभववशादपीत्याह —
प्रत्यक्षा चेति ।
आख्यायिकातात्पर्यमुपसंहरति —
तस्मादिति ।
राजसूयाभिषिक्तः सार्वभौमो राजा सम्राडित्युच्यते । बहुदक्षिणेन यज्ञेनायजदिति संबन्धः । अश्वमेधे दक्षिणाबाहुल्यमश्वमेधप्रकरणे स्थितम् । ब्राह्मणा अभिसंगता बभूवुरिति संबन्धः ।