प्रश्नान्तरमवतार्य तात्पर्यमाह —
याज्ञवल्क्येति ।
आश्रयभूतानि कानि तानीत्याशङ्क्याऽऽह —
दर्शपूर्णमासादीति ।
प्रतिक्षणमन्यथात्वं विपरिणामः । अग्न्यादिसाधनान्याश्रित्य काम्यं कर्म मृत्युशब्दितमुत्पद्यते तेषां साधनानां विपरिणामहेतुत्वात्कालो मृत्युस्ततोऽतिमुक्तिर्वक्तव्येत्युत्तरग्रन्थारम्भ इत्यर्थः ।
कर्मणो मुक्तिरुक्ता चेत्कालादपि सोक्तैव तस्य कर्मान्तर्भावेन मृत्युत्वादित्याशङ्क्याऽऽह —
पृथगिति ।
कर्मनिरपेक्षतया कालस्य मृत्युत्वं व्युत्पादयति —
क्रियेति ।
कालस्य पृथङ्मृत्युत्वे सिद्धे फलितमाह —
तस्मादिति ।
उत्तरग्रन्थस्थप्रश्नयोर्विषयं भेत्तुं कालं भिनत्ति —
स चेति ।
आदित्यश्चन्द्रश्चेति कर्तृभेदाद्वैविध्यमुन्नेयम् ।
कालस्य दैरूप्ये सत्याद्यकण्डिकाविषयमाह —
तत्रेति ।
अहोरात्रयोर्मृत्युत्वे सिद्धे ताभ्यामतिमुक्तिर्वक्तव्या तदेव कथमित्याशङ्क्याऽऽह —
अहोरात्राभ्यामिति ।
यज्ञसाधनं च तथा ताभ्यां जायते वर्धते नश्यति चेति संबन्धः ।
प्रतिवचनव्याख्याने यज्ञशब्दार्थमाह —
यजमानस्येति ।
स मुक्तिरित्यस्य तत्पर्यार्थमाह —
यजमानस्येत्यादिना ।
तस्यैवाक्षरार्थं कथयति —
सोऽध्वर्युरिति ।
यथोक्तरीत्याऽऽदित्यात्मत्वेऽपि कथमहोरात्रलक्षणान्मृत्योरतिरिमुक्तिरत आह —
आदित्येति ।
’नोदेता नास्तमेता’ इत्यादिश्रुतेरादित्ये वस्तुतो नाहोरात्रे स्तः । तथा च तदात्मनि विदुष्यपि न ते संभवत इत्यर्थः ॥४॥