कण्डिकान्तरस्य तात्पर्यमाह —
इदानीमिति ।
नन्वहोरात्रादिलक्षणे काले तिथ्यादिलक्षणस्य कालस्यान्तर्भावात्ततोऽतिमुक्तावुक्तायां तिथ्यादिलक्षणादपि कालादसावुक्तैवेति कृतं पृथगारम्भेणेति तत्राऽऽह —
अहोरात्रयोरिति ।
अविशिष्टयोर्वृद्धिक्षयशून्ययोरिति यावत् ।
कथं तर्हि तिथ्यादिक्षणात्कालादतिमुक्तिरत आह —
अतस्तदापत्त्येति ।
चन्द्राप्राप्त्या तिथ्याद्यत्ययो माध्यन्दिनश्रुत्योच्यते काण्वश्रुत्या तु वायुभावापत्त्या तदत्यय उक्तः ।
तथा च श्रुत्येर्विरोधे कः समाधिरित्याशङ्क्याऽऽह —
तत्रेति ।
काण्वश्रुताविति यावत् ।
उद्गातुरपि प्राणात्मकवायुरूपत्वं श्रुतिद्वयानुसारेण दर्शयति —
स एवेति ।
न केवलमुद्गातुः प्राणत्वं प्रतिज्ञामात्रेण प्रतिपन्नं किन्तु विचार्य निर्धारितं चेत्याह —
वाचेति ।
प्राणचन्द्रमसोश्चैकत्वं सप्तान्नाधिकारे निर्धारितमित्याह —
अथेति ।
उक्तया रीत्या प्राणादीनामेकत्वे श्रुत्येरविरोधं फलितमाह —
प्राणेति ।
मनोब्रह्मणोश्चन्द्रमसा प्राणोद्गात्रोश्च वायुनोपास्यत्वेनोपसंग्रहे मृत्युतरणे विशेषो नास्तीति श्रुत्योर्विकल्पेनोपपत्तिरित्यर्थः । उपसंहरति प्राणमुद्गातारं च तद्रूपेणोपास्यतया संगृह्णाति काण्व श्रुतिरित्यर्थः ।
इतश्च काण्वश्रुतिरुपपन्नेत्याह —
अपि चेति ।
वायुः सूत्रात्मा तन्निमित्तौ स्वावयवस्य चन्द्रमसो वृद्धिह्रासौ । सूत्राधीना हि चन्द्रादेर्जगतश्चेष्टेत्यर्थः ।
वृद्ध्यादिहेतुत्वे फलितमाह —
तेनेति ।
कर्तुश्चन्द्रस्येत्यर्थः ।
वायोश्चन्द्रमसि कारयितृत्वेऽपि प्रकृते किमायातं तदाह —
अत इति ।
उदितानुदितहोमवद्विकल्पमुपेत्याविरोधमुपसंहरति —
तेनेति ।
श्रुत्यन्तरं माध्यन्दिनश्रुतिः । साधनद्वयस्येत्युभयत्र संबध्यते । तत्राऽऽदौ मनसो ब्रह्मणश्चेत्यर्थः । उत्तरत्र प्राणस्योद्गातुश्चेत्यर्थः । तच्छब्दश्चन्द्रविषयः ॥५॥