यदिदमन्तरिक्षमित्यादि प्रश्नान्तरं वृत्तानुवादपूर्वकमुपादत्ते —
मृत्योरिति ।
व्याख्यानव्याख्येयभावेन क्रियापदे नेतव्ये । इत्येतत्प्रश्नरूपमुच्यते समनन्तरवाक्येनेति यावत् ।
तद्व्याचष्टे —
यदिदमिति ।
केनेतिप्रश्नस्य विषयामाह —
यत्त्विति ।
प्रश्नविषयं प्रपञ्चयति —
अन्यथेति ।
आलम्बनमन्तरेणेति यावत् ।
प्रश्नार्थं संक्षिप्योपसंहरति —
केनेति ।
अक्षरन्यासोऽक्षराणामर्थेषु वृत्तिरिति यावत् ।
मनो वै यज्ञस्येत्यादेरर्थमाह —
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः ।
वाक्यार्थमाह —
तेनेति ।
तृतीया तृतीयाभ्यां संबध्यते ।
दर्शनफलमाह —
तेनेति ।
वागादीनामग्न्यादिभावेन दर्शनमुक्तं त्वगादीनां तु वाय्वादिभावेन दर्शनं वक्तव्यं तत्कथं वक्तव्यशेषे सत्युपसंहारोपपत्तिरित्याशङ्क्याऽऽह —
सर्वाणीति ।
वागादावुक्तन्यायस्य त्वगादावतिदेशोऽत्र विवक्षित इत्याह —
एवं प्रकारा इति ।
अथशब्दो दर्शनप्रभेदकथनानन्तर्यार्थः ।
केयं संपन्नामेति पृच्छति —
संपन्नामेति ।
उत्तरमाह —
केनचिदिति ।
महतां फलवतामश्वमेधादिकर्मणां कर्मत्वादिना सामान्येनाल्पीयस्सु कर्मसु विवक्षितफलसिद्ध्यर्थं संपत्तिस्संपदुच्यते । यथाशक्त्यग्निहोत्रादिनिर्वर्तनेनाश्वमेधादि मया निर्वर्त्यत इति ध्यानं संपदित्यर्थः ।
यद्वा फलस्यैव देवलोकादेरुज्ज्वलत्वादिसामान्येनाऽऽज्याद्याहुतिषु संपादनं संपदित्याह —
फलस्येति ।
संपदनुष्ठानावसरमादर्शयति —
सर्वोत्साहेनेति ।
असंभवोऽनुष्ठानस्य यदेति शेषः । कर्मिणामेव संपदनुष्ठानेऽविकार इति दर्शयितुमाहिताग्निः सन्नित्युक्तम् । अग्निहोत्रादीनामिति निर्धारणे षष्ठी । यथासंभवं वर्णाश्रमानुरूपमिति यावत् । आदायेत्यस्य व्याख्यानमालम्बनीकृत्येति ।
न केवलं कर्मित्वमेव संपदनुष्ठातुरपेक्ष्यते किन्तु तत्फलविद्यावत्त्वमपीत्याह —
कर्मेति ।
तदेव कर्मफलमेवेत्यर्थः ।
कर्माण्येव फलवन्ति न संपदस्तत्कथं तासां कार्यतेत्याशङ्क्याऽऽह —
अन्यथेति ।
विहिताध्ययनस्यार्थज्ञानानुष्ठानादिपरम्परया फलवत्त्वमिष्टम् । न चाश्वमेधादिषु सर्वेषामनुष्ठानसंभवः कर्मस्वधिकृतानामपि त्रैवर्णिकानां केषाञ्चिदनुष्ठानासंभवादतस्तेषां तदध्ययनार्थवत्त्वानुपपत्त्या संपदामपि फलवत्त्वमेष्टव्यमित्यर्थः ।
महतोऽश्वमेधादिफलस्य कथमल्पीयस्या संपदा प्राप्तिरित्याशङ्क्य शास्त्रप्रामाण्यादित्यभिप्रेत्याऽऽह —
यदीति ।
तदा तत्पाठः स्वाध्यायार्थ एवेति पूर्वेण संबन्धः ।
अध्ययनस्य फलवत्त्वे वक्तव्ये फलितमाह —
तस्मादिति ।
तेषां राजसूयादीनामिति यावत् ।
ब्राह्मणादीनां राजसूयाद्यध्ययनसामर्थ्यात्तेषां संपदैव तत्फलप्राप्तावपि किं सिध्यति तदाह —
तस्मात्संपदामिति ।
कर्मणामिवेति दृष्टान्तार्थोऽपिशब्दः ।
तासां फलवत्त्वे फलितमाह —
अत इति ॥६॥