बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सोम्य हस्तमार्तभागावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयाञ्चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥
तत्र वक्तव्यम् — विशीर्णेषु करणेषु विदेहस्य परमात्मदर्शनश्रवणमनननिदिध्यसनानि कथमिति ; समवनीतप्राणस्य हि नाममात्रावशिष्टस्येति तैरुच्यते ; ‘मृतः शेते’ (बृ. उ. ३ । २ । ११) इति ह्युक्तम् ; न मनोरथेनाप्येतदुपपादयितुं शक्यते । अथ जीवन्नेव अविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते, तत्तु किं निमित्तमिति वक्तव्यम् ; समस्तद्वैतैकत्वात्मप्राप्तिनिमित्तमिति यद्युच्येत, तत् पूर्वमेव निराकृतम् ; कर्मसहितेन द्वैतैकत्वात्मदर्शनेन सम्पन्नो विद्वान् मृतः समवनीतप्राणः जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयात् , असमवनीतप्राणः भोज्यात् जीवन्नेव वा व्यावृत्तः विरक्तः परमात्मदर्शनाभिमुखः स्यात् । न च उभयम् एकप्रयत्ननिष्पाद्येन साधनेन लभ्यम् ; हिरण्यगर्भप्राप्तिसाधनं चेत् , न ततो व्यावृत्तिसाधनम् ; परमात्माभिमुखीकरणस्य भोज्याद्व्यावृत्तेः साधनं चेत् , न हिरण्यगर्भप्राप्तिसाधनम् ; न हि यत् गतिसाधनम् , तत् गतिनिवृत्तेरपि । अथ मृत्वा हिरण्यगर्भं प्राप्य ततः समवनीतप्राणः नामावशिष्टः परमात्मज्ञानेऽधिक्रियते, ततः अस्मदाद्यर्थं परमात्मज्ञानोपदेशः अनर्थकः स्यात् ; सर्वेषां हि ब्रह्मविद्या पुरुषार्थायोपदिश्यते — ‘तद्यो यो देवानाम्’ (बृ. उ. १ । ४ । १०) इत्याद्यया श्रुत्या । तस्मात् अत्यन्तनिकृष्टा शास्त्रबाह्यैव इयं कल्पना । प्रकृतं तु वर्तयिष्यामः ॥
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सोम्य हस्तमार्तभागावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयाञ्चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥
तत्र वक्तव्यम् — विशीर्णेषु करणेषु विदेहस्य परमात्मदर्शनश्रवणमनननिदिध्यसनानि कथमिति ; समवनीतप्राणस्य हि नाममात्रावशिष्टस्येति तैरुच्यते ; ‘मृतः शेते’ (बृ. उ. ३ । २ । ११) इति ह्युक्तम् ; न मनोरथेनाप्येतदुपपादयितुं शक्यते । अथ जीवन्नेव अविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते, तत्तु किं निमित्तमिति वक्तव्यम् ; समस्तद्वैतैकत्वात्मप्राप्तिनिमित्तमिति यद्युच्येत, तत् पूर्वमेव निराकृतम् ; कर्मसहितेन द्वैतैकत्वात्मदर्शनेन सम्पन्नो विद्वान् मृतः समवनीतप्राणः जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयात् , असमवनीतप्राणः भोज्यात् जीवन्नेव वा व्यावृत्तः विरक्तः परमात्मदर्शनाभिमुखः स्यात् । न च उभयम् एकप्रयत्ननिष्पाद्येन साधनेन लभ्यम् ; हिरण्यगर्भप्राप्तिसाधनं चेत् , न ततो व्यावृत्तिसाधनम् ; परमात्माभिमुखीकरणस्य भोज्याद्व्यावृत्तेः साधनं चेत् , न हिरण्यगर्भप्राप्तिसाधनम् ; न हि यत् गतिसाधनम् , तत् गतिनिवृत्तेरपि । अथ मृत्वा हिरण्यगर्भं प्राप्य ततः समवनीतप्राणः नामावशिष्टः परमात्मज्ञानेऽधिक्रियते, ततः अस्मदाद्यर्थं परमात्मज्ञानोपदेशः अनर्थकः स्यात् ; सर्वेषां हि ब्रह्मविद्या पुरुषार्थायोपदिश्यते — ‘तद्यो यो देवानाम्’ (बृ. उ. १ । ४ । १०) इत्याद्यया श्रुत्या । तस्मात् अत्यन्तनिकृष्टा शास्त्रबाह्यैव इयं कल्पना । प्रकृतं तु वर्तयिष्यामः ॥

हिरण्यगर्भादन्योऽनन्यो वा विद्याधिकारी प्रथमेऽपि मृतस्य जीवतो वा विद्याधिकारो विवक्षितस्त्वयेति पृच्छति —

तत्रेति ।

तत्रऽऽद्यमाक्षिपति —

विशीर्णेष्विति ।

आक्षेपं स्फुटयितुं तदीयामुक्तिमनुवदति —

समवनीतेति ।

नाममात्रावशिष्टस्याधिकारो विद्यायामिति शेषः ।

समवनीतप्राणस्येत्यत्र श्रुतिं संवादयति —

मृत इति ।

कथमेतावता यथोक्ताक्षेपसिद्धिस्तत्राऽऽह —

न मनोरथेनेति ।

उपसंहृतप्राणस्य श्रवणाद्यधिकारित्वमेतच्छब्दार्थः ।

द्वितीयं शङ्कते —

अथेति ।

अपावृतो विद्याधिकारीति शेषः ।

जीवतो भोज्याद्व्यावर्तनं सम्यग्धियं विना दुःशकमिति मत्वा पृच्छति —

तत्त्विति ।

अप्राप्ते कामो भवति प्राप्ते निवर्तत इति प्रसिद्धेरपरविद्यया कर्मसमुच्चितया हैरण्यगर्भपदप्राप्तिरेव तन्निवृत्तिकारणमिति शङ्कते —

समस्तेति ।

अपरविद्यासमुच्चितं कर्म हैरण्यगर्भभोगप्रापकं न भोग्यान्निवृत्तिसाधनमिति तृतीये व्युत्पादितमिति परिहरति —

तत्पूर्वमेवेति ।

उक्तमेव व्यक्तीकुर्वन्विभजते —

कर्मसहितेनेति ।

अथैकमेव समुच्चितं कर्मोभयार्थं किं न स्यादत आह —

नचेति ।

उभयार्थत्वाभावं समर्थयते —

हिरण्यगर्भेत्यादिना ।

समुच्चितं कर्म नोभयार्थमित्यत्र दृष्टान्तमाह —

न हीति ।

हिरण्यगर्भो विद्याधिकारीति पक्षं निक्षिपति —

अथेति ।

दूषयति —

तत इति ।

ननु महानुभावानामस्मद्विशिष्टानामेव ब्रह्मविद्योपदिश्यमाना मोक्षं फलयति नास्माकमित्याशङ्क्याऽऽह —

सर्वेषामिति ।

न च त्वन्मतेऽपि यद्द्वारा श्रवणादि कृत्वा विद्योदयस्तद्द्वारैव चिदात्मनो मुक्तिसिद्धौ कृतमितरत्र श्रवणादिनेति वाच्यम् । द्वारभेदस्यानुष्ठातृविभागाधीनप्रवृत्तिप्रयुक्तप्रयोजनवद्विद्योदयस्य च काल्पनिकत्वेन यथाप्रतीति व्यवस्थोपपत्तेः । वस्तुतो निर्विशेषे चिन्मात्रे नाविद्याविद्ये बन्धमुक्ती चेत्यभिप्रेत्य परपक्षनिराकरणमुपसंहृत्य श्रुतिव्याख्यानं प्रस्तौति —

तस्मादिति ।