ब्राह्मणान्तरमवतार्य वृत्तं कीर्तयति —
अथेत्यादिना ।
उक्तमेव तस्य मृत्युत्वं व्यक्तीकरोति —
यस्मादिति ।
अग्निर्वै मृत्युरित्यादावुक्तं स्मारयति —
तस्मादिति ।
यत्रायमित्यादावुक्तमनुद्रवति —
मुक्तस्य चेति ।
यत्रास्येत्यादौ निर्णीतमनुभाषते —
तत्रेति ।
पूर्वब्राह्मणस्थो ग्रन्थः सप्तम्यर्थः । तस्य चावधारितमित्यनेन संबन्धः । संसरतां मुच्यमानानां च यानि कार्यकरणानि तेषामिति वैयधिकरण्यम् । अनुपादानमुपादानमित्युभयत्र कार्यकरणानामिति संबन्धः ।
कर्मणो भावाभावाभ्यां बन्धमोक्षावुक्तौ तत्राभावद्वारा कर्मणो मोक्षहेतुत्वं स्फुटयति —
तत्क्षये चेति ।
तस्य भावद्वारा बन्धहेतुत्वं प्रकटयति —
तच्चेति ।
पुण्यपापयोरुभयोरपि संसारफलत्वाविशेषात्पुण्यफलवत्पापफलमप्यत्र वक्तव्यमन्यथा ततो विरागायोगादित्याशङ्क्य वर्तिष्यमाणस्य तात्पर्यं वक्तुं भूमिकां करोति —
तत्रेति ।
पुण्येष्वपुण्येषु च निर्धारणार्था सप्तमी । स्वभावदुःखबहुलेष्वित्युभयतः संबध्यते । तर्हि पुण्यफलमपि सर्वलोकप्रसिद्धत्वान्नात्र वक्तव्यमित्याशङ्क्याऽऽह —
यस्त्विति ।
शास्त्रीयं सुखानुभवमिति शेषः ।
इहेति ब्राह्मणोक्तिः शास्त्रीयं कर्म सर्वमपि संसारफलमेवेति वक्तुं ब्राह्मणमित्युक्त्वा शङ्कोत्तरत्वेनापि तदवतारयति —
पुण्यमेवेत्यादिना ।
मोक्षस्य पुण्यसाध्यत्वं विधान्तरेण साधयति —
यावद्यावदिति ।
कथं तस्या निवर्तनमित्याशङ्क्याऽऽह —
ज्ञानसहितस्येति ।
समुच्चितमपि कर्म संसारफलमेवेत्यत्र हेतुमाह —
व्याकृतेति ।
मोक्षेऽपि स्वर्गादाविव पुरुषार्थत्वाविशेषात्कर्मणो व्यापारः स्यादित्याशङ्क्याऽऽह —
न त्विति ।
अकार्यत्वमुत्पत्तिहीनत्वम् । नित्यत्वं नाशशून्यत्वम् । अव्याकृतधर्मित्वं व्याकृतनामरूपराहित्यम् ।
’अशब्दमस्पर्शम्’ इत्यादि श्रुतिमाश्रित्याऽऽह —
अनामेति ।
’निष्कलं निष्क्रियम्’ इत्यादिश्रुतिमाश्रित्याऽऽह —
क्रियेति ।
चतुर्विधक्रियाफलविलक्षणे मोक्षे कर्मणो व्यापारो न संभवतीति भावः ।
नन्वा स्थाणोरा च प्रजापतेः सर्वत्र कर्मव्यापारात्कथं मोक्षे प्रजापतिभावलक्षणे तद्व्यापारो नास्ति तत्राऽऽह —
यत्र चेति ।
कर्मफलस्य सर्वस्य संसारत्वमेवेति कुतः सिध्यति तत्राऽऽह —
इत्यस्येति ।