विद्यासहितमपि कर्म संसारफलं विद्यैव मोक्षार्थेतिस्वपक्षशुद्ध्यर्थं विचारन्पूर्वपक्षयति —
यत्त्विति ।
यथा केवलं विषदध्यादि मरणज्वरादिकरमपि मन्त्रशर्करादियुक्तं जीवनपुष्ट्याद्यारभते तथा स्वतो बन्धफलमपि कर्म फलाभिलाषमन्तरेणानुष्ठितं विद्यासमुच्चितं मोक्षाय क्षममित्यर्थः ।
मुक्तेः साध्यत्वाङ्गीकारे समुच्चितकर्मसाध्यत्वं स्यान्न तु तस्याः साध्यत्वं धीमात्रायत्तत्वादित्युत्तरमाह —
तन्नेति ।
हेतुमेव साधयति —
बन्धनेति ।
किं तद्बन्धनं तदाह —
बन्धनं चेति ।
अविद्यानाशोऽपि कर्मारभ्यो भविष्यतीति चेन्नेत्याह —
अविद्यायाश्चेति ।
मोक्षो न कर्मसाध्योऽविद्यास्तमयत्वाद्राज्ज्वविद्यास्तमयवदित्यर्थः ।
तत्रैव हेत्वन्तरमाह —
दृष्टविषयत्वच्चेति ।
न कर्मसाध्या मुक्तिरिति शेषः ।
तदेव स्पष्टयति —
उत्पत्तीति ।
उक्तमेव कर्मसामर्थ्यविषयमन्वयव्यतिरेकाभ्यां साधयति —
उत्पादयितुमिति ।
अपसिद्ध्वत्वादिति च्छेदः ।
उत्पत्त्यादीनामन्यतमत्वान्मोक्षस्यापि कर्मसामर्थ्यविषयता स्यादिति चेन्नेत्याह —
न चेति ।
नित्यत्वादात्मत्वात्कूटस्थत्वान्नित्यशुद्धत्वान्निर्गुणत्वाच्चेत्यर्थः ।
आत्मभूतो यथोक्तो मोक्षस्तर्हि किमिति सर्वेषां न प्रथत इत्याशङ्क्याऽऽह —
अविद्येति ।
उक्तं कर्मसामर्थ्यं पूर्ववाद्यङ्गीकरोति —
बाढमिति ।
अङ्गीकारमेव स्फोरयति —
भवत्विति ।
एवंस्वभावतोत्पादनादौ समर्थता ।
का तर्हि विप्रतिपत्तिस्तत्राऽऽह —
विद्यासंयुक्तस्येति ।
अन्यथा स्वभावश्चतुर्विधक्रियाफलविलक्षणेऽपि मोक्षो समर्थतेति यावत् ।
उत्पत्त्यादौ समर्थस्य कर्मणो विद्यासंयुक्तस्य तद्विलक्षणेऽपि मोक्षे सामर्थ्यमस्तीत्यत्र दृष्टान्तमाह —
दृष्टं हीति ।
उक्तदृष्टान्तवशात्कर्मणोऽपि केवलस्य संसारफलस्य विद्यासंयोगान्मुक्तिफलत्वमपि स्यादित्याह —
तथेति ।
समाधत्ते —
नेत्यादिना ।
अतीन्द्रियत्वात्कर्मणो मुक्तिसाधनत्वे प्रत्यक्षाद्यसंभवेऽप्यर्थापत्तिरस्तीति शङ्कते —
नन्विति ।
नित्येषु कर्मसु मोक्षातिरिक्तस्य फलस्य श्रुतस्याभावे सति तदुपलभ्यमानचोदनाया मोक्षफलत्वं विनाऽनुपपत्तिस्तेषां तत्साधनत्वे मानमित्यर्थः ।
ननु ‘विश्वजिता यजेते' त्यत्र यागकर्तव्यतारूपो नियोगोऽवगम्यते तस्य नियोज्यसापेक्षत्वात् ‘स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादि’ ति न्यायेन स्वर्गकामो नियोज्योऽङ्गीकृतस्तथा नित्येष्वपि कर्मसु भविष्यति स्वर्गो नियोज्यविशेषणमत आह —
न हीति ।
जीवञ्जुहुयादिति जीवनविशिष्टस्य नियोज्यस्य लाभान्न नित्येषु स्वर्गो नियोज्यविशषणमित्यर्थः ।
ननु जीवनविशिष्टोऽपि फलाभावे न नियोज्यः स्यात्तथा च कर्मणा पितृलोक इति श्रुतं फलं तेषु कल्पयिष्यते नेत्याह —
नापीति ।
नित्यविधिप्रकरणे पितृलोकवाक्यस्याश्रवणादित्यर्थः ।
तर्हि फलाभावाच्चोदनैव मा भूदिति चेन्नेत्याह —
चोद्यन्ते चेति ।
तथाऽपि फलान्तरं कल्प्यतामित्याशङ्क्य कल्पकाभावान्मैवमित्यभिप्रेत्याऽऽह —
पारिशेष्यादिति ।
मुक्तेर्यत्कल्पकं तदेव फलान्तरस्यापि किं न स्यादित्याशङ्क्य तस्य निरतिशयफलविषयत्वान्मुक्तिकल्पकत्वमेवेत्यभिप्रेत्याऽऽह —
अन्यथेति ।
अनुपपत्त्या चेन्नियोज्यलाभाय नित्येषु फलं कल्प्यते कथं तर्हि विश्वजिन्न्यायो न प्राप्नोतीति सिद्धान्ती प्रत्याह —
नन्विति ।
उक्तमेव विवृणोति —
मोक्षे वेति ।
अकल्पिते सतीति च्छेदः । श्रुतार्थापत्त्या विधेः श्रुतस्य प्रवर्तकत्वानुपपत्त्येति यावत् ।
विश्वजितीव नित्येषु मोक्षे फले कल्प्यमाने सति फलितमाह —
नन्वेवमिति ।
कथमित्युक्तामनुपपत्तिमेव स्फुटयति —
फलं चेति ।
फलकल्पनायां विश्वजिन्न्यायोऽवतरति मोक्षस्तु स्वरूपस्थितित्वेनानुत्पाद्यत्वात्फलमेव न भवतीति शङ्कते —
मोक्ष इति ।
निग्रहमुद्भावयन्नुत्तरमाह —
नेति ।
प्रतिज्ञाहानिं प्रकटयति —
कर्मेत्यादिना ।
कर्मकार्यत्वं मुक्तेरुपेत्योक्तं तदेवायुक्तमित्याह —
कर्मकार्यत्वे चेति ।
फलत्वेऽपि कर्मकार्यत्वं न मुक्तेरस्तीत्युक्तं दोषं परिहर्तुं चोदयति —
अथेति ।
प्रतिज्ञाविरोधेन प्रतिविधत्ते —
नित्यानामिति ।
फलत्वमङ्गीकृत्य कार्यत्वेऽनङ्गीकृते कथं व्याघात इत्याशङ्क्याऽऽह —
न चेति ।
विशेषोऽर्थगत इति शेषः ।
फलत्वमङ्गीकृत्य कार्यत्वानङ्गीकारे व्याघातमुक्त्वा वैपरीत्येऽपि तं व्युत्पादयति —
अफलं चेति ।
आद्यं व्याघातं दृष्टान्तेन स्पष्टयति —
नित्यानामिति ।
दृष्टान्तेन व्याघातं परिहरन्नाशङ्कते —
ज्ञानवदिति चेदिति ।
तदेव स्फुटयति —
यथेति ।
दृष्टान्तं विघटयति —
नेति ।
ज्ञानस्य मोक्षव्यवधिभूताज्ञाननिवर्तकत्वान्मोक्षस्तेनाक्रियमाणोऽपि तत्कार्यमिति व्यपदेशभाग्भवतीत्यर्थः ।
तदेव स्फुटयति —
अज्ञानेति ।
दार्ष्टान्तिकं निराचष्टे —
न त्विति ।
यत्कर्मणा निवर्त्येत तन्मोक्षस्य व्यवधानान्तरं कल्पयितुं न तु शक्यमिति संबन्धः ।
व्यवधानध्वंसे कर्मणोऽप्रवेशेऽपि मुक्तावेव तत्प्रवेशः स्यादिति चेन्नेत्याह —
नित्यत्वादिति ।
नित्यकर्मनिवर्त्यं व्यवधानान्तरं मा भूदज्ञानमेव तन्निवर्त्यं भविष्यति तथा च मोक्षस्य कर्मकार्यत्वं शक्यमुपचरितुमिति शङ्कते —
अज्ञानमेवेति ।
कर्मणो ज्ञानाद्विलक्षणत्वान्नाज्ञाननिवर्तकत्वमित्युत्तरमाह —
न विलक्षणत्वादिति ।
वैलक्षण्यमेव प्रकटयति —
अनभिव्यक्तिरिति ।
इतश्च ज्ञाननिवर्त्यमेवाज्ञानमित्याह —
यदीति ।
अन्यतमेन नित्यादिना व्यस्तेन वा श्रौतेन स्मार्तेन वेत्यर्थः । कर्माज्ञानयोरविरोधो हेत्वर्थः ।
अज्ञाननिवर्तकत्वं कर्मणो नान्वयव्यतिरेकसिद्धं किन्त्वदृष्टमेव कल्प्यमिति शङ्कते —
अथेति ।
दृष्टे सत्यदृष्टकल्पना न न्याय्येति परिहरति —
न ज्ञानेनेति ।
उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —
यथेत्यादिना ।
अदृष्टेति च्छेदः ।
अस्तु ज्ञानादज्ञानध्वस्तिः किन्तु कर्मसमुच्चितादित्याशङ्क्याऽऽह —
ज्ञानेनेति ।
ननु कर्मभिरविरुद्धमपि हिरण्यगर्भादिविज्ञानमस्ति तथा च समुच्चितं ज्ञानमज्ञानध्वंसि भविष्यति नेत्याह —
यदविरुद्धमिति ।
नित्यानां कर्मणां समुच्चितानामसमुच्चितानां च स्वरूपस्थितौ मोक्षे तत्प्रतिबन्धकाज्ञानध्वस्तौ वा नादृष्टं सामर्थ्यं कल्प्यमित्युक्तमिदानीं तत्कल्पनामङ्गीकृत्यापि दूषयति —
किञ्चेति ।
कर्मणां नास्ति मोक्षे सामर्थ्यमित्येतदुक्तादेव कारणान्न भवति । किन्त्वन्यच्च कारणं तत्रास्तीत्यर्थः ।
तदेव दर्शयितुं विचारयति —
कल्प्ये चेति ।
विरोधमभिनयति —
द्रव्येति ।
कार्यत्वाभावं समर्थयते —
यस्मिन्निति ।
पक्षान्तरमाह —
किंवेति ।
सामर्थ्यविषयं विशदयति —
यच्चेति ।
कथमिह निर्णयस्तत्राऽऽह —
पुरुषेति ।
कल्पयितव्यं फलमिति संबन्धः । उत्पत्त्यादीनामन्यतमो हि कर्मभिरविरुद्धो विषयः । तत्रैव नित्यकर्मचोदनानुपपत्तेरुपशान्तत्वान्नित्यकर्मफलत्वेन मोक्षस्तद्व्यवधानाज्ञाननिवृत्तिर्वा न शक्यते कल्पयितुम् । कर्माज्ञानयोर्विरोधाभावादृष्टं सामर्थ्यं यस्मिन्नुत्पत्त्यादौ तद्विषयत्वाच्च कर्मणस्तद्विलक्षणे मोक्षे न व्यापारः । तथा च नित्यकर्मविधिवशात्पुरुषप्रवृत्तिसंपादनाय फलं चेत्कल्पयितव्यं तर्हि तदुत्पत्त्यादीनामन्यतममेव तदविरुद्धं कल्प्यमित्यर्थः । इतिशब्दः श्रुतार्थापत्तिपरिहारसमाप्त्यर्थः ।
मोक्ष एव नित्यानां कर्मणां फलत्वेन कल्पयितव्यः पारिशष्यन्यायादिति शङ्कते —
पारिशेष्येति ।
पारिशेष्यन्यायमेव विशदयति —
सर्वेषामिति ।
सर्वं स्वर्गपशुपुत्रादीति यावत् ।
तथाऽपि मोक्षादन्यदेव नित्यकर्मफलं किं न स्यात्तत्राऽऽह —
न चेति ।
मोक्षस्यापीतरकर्मफलनिवेशमाशङ्क्याऽऽह —
परिशिष्टश्चेति ।
तस्य फलत्वमेव कथं सिद्धं तत्राऽऽह —
स चेति ।
परिशषायातमर्थं निगमयति —
तस्मादिति ।
पारिशेष्यासिद्ध्या दूषयति —
नेति ।
कर्मफलव्यक्त्यानन्त्यमुक्तं व्यनक्ति —
न हीति ।
फलवत्फलसाधनानां फलविषयेच्छानां चाऽऽनन्त्यं कथयति —
तत्साधनानामिति ।
तदानन्त्ये हेतुमाह —
अनियतेति ।
इच्छाद्यानन्त्ये हेत्वन्तरमाह —
पुरुषेति ।
एतावत्वं नाम नास्तीत्युभयत्र संबन्धः । पुरुषस्येष्टं फलं शोभनाध्यासविषयभूतं तत्र विषयिणां शोभनाध्यासेन प्रयुक्तत्वादिति हेत्वर्थः ।
इच्छाद्यानन्त्यं प्राणिभेदेषु दर्शयित्वा तदानन्त्यमेकैकस्मिन्नपि प्राणिनि दर्शयति —
प्रतिप्राणि चेति ।
इच्छाद्यानन्त्ये फलितमाह —
तदानन्त्याच्चेति ।
साधनादिष्वेतावत्त्वाज्ञानेऽपि किं स्यात्तदाह —
अज्ञाते चेति ।
इतिशब्दः पारिशेष्यानुपपत्तिसमाप्त्यर्थः ।
प्रकारान्तरेण पारिशेष्यं शङ्कते —
कर्मेति ।
तामेव शङ्कां विशदयति —
सत्यपीति ।
तथाऽपि कथं मोक्षस्य परिशिष्टत्वं तदाह —
मोक्षस्त्विति ।
परिशेषफलमाह —
तस्मादिति ।
शङ्कितं परिशेषं दूषयति —
नेत्यादिना ।
अर्थापत्तिपरिशेषौ पराकृत्यार्थापत्तिपराकरणं प्रपञ्चयितुं प्रस्तौति —
तस्मादिति ।
अन्यथाऽप्युपपत्तिं प्रकटयति —
उत्पत्तीति ।
नित्यानामुत्पत्त्यादिफलत्वेऽपि मोक्षस्य तत्फलत्वं सिध्यतीति शङ्कते —
चतुर्णामिति ।
तत्र मोक्षस्योत्पाद्यत्वं दूषयति —
न तावदिति ।
उभयत्रातःशब्दो नित्यत्वपरामर्शी ।
असंस्कार्यत्वे हेत्वन्तरमाह —
असाधनेति ।
तदेव व्यक्तिरेकमुखेन विवृणोति —
साधनात्मकं हीति ।
इतश्च मोक्षस्यासंस्क्रियमाणत्वमित्याह —
न चेति ।
यथा यूपस्तक्षणाष्टाश्रीकरणाभ्यञ्जनादिना संस्क्रियते यथा चाऽऽहवनीयः संस्कारेण निष्पाद्यते न तथा मोक्षो नित्यशुद्धत्वान्निर्गुणत्वाच्चेत्यर्थः ।
पक्षान्तरमनुभाष्य दषयति —
पारिशेष्यादित्यादिना ।
एकत्वं पूर्णत्वम् ।
साधनवैलक्षण्यं फलवैलक्षण्यं कल्पयतीति शङ्कते —
इतरैरिति ।
हेतुवैलक्षण्यासिद्धौ कल्पकाभावात्फलवैलक्षण्यासिद्धिरिति दूषयति —
न कर्मत्वेति ।
निमित्तकृतहेतुवैलक्षण्यवशात्फलवैलक्षण्यसिद्धिरिति शङ्कते —
निमित्तेति ।
निमित्तवैलक्षण्यं फलवैलक्षण्यस्यानिमित्तमिति परिहरति —
न क्षामवत्यादिभिरिति ।
तदेव प्रपञ्चयति —
यथा हीति ।
यस्याऽऽहिताग्नेरग्निर्गृहान्दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदित्यत्र दहेदिति विधिविभक्त्या प्रसिद्धार्थयच्छब्दोपहितया गृहदाहाख्यनिमित्तपरामर्शेनाग्नये क्षामवते पुरोडाशमित्यादिना क्षामवती विधीयते । यस्योभयं हविरार्तिमार्च्छेत्स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्र चाऽऽर्च्छेदिति विधिविभक्त्या निर्वपेदिति विधास्यमाननिर्वापनिमित्तं हविरार्तिमनूद्य निर्वापो विधीयते । भिन्ने जुहोति स्कन्ने जुहोत्यथ यस्य पुरोडाशौ क्षीयतस्तं यज्ञं वरुणो गृह्णाति यदा तद्धविस्सन्तिष्ठेताथ तदेव हविर्निर्वपेद्यज्ञो हि यज्ञस्य प्रायश्चित्तमिति च भेदनादिनिमित्तं प्रायश्चित्तमुक्तं न च तन्मुक्तिफलं तथा निमित्तभेदेऽपि न नित्यं कर्म मुक्तिफलमित्यर्थः ।
क्षामवत्यादितुल्यत्वं नित्यकर्मणां कुतो लब्धमित्याशङ्क्याऽऽह —
तैश्चेति ।
क्षामवत्यादिभिरिति यावत् । अविशेषे हेतुर्नैमित्तिकत्वेनेति ।
तदेव कथमिति चेत्तत्राऽऽह —
जीवनादीति ।
दार्ष्टान्तिकं स्पष्टयति —
तथेति ।
नित्यं कर्म कर्मान्तराद्विलक्षणमपि न मोक्षफलमित्यत्र दृष्टान्तमाह —
आलोकस्येति ।
चक्षुरन्तरैरुलूकादिचक्षुषो वैलक्षण्येऽपि न रसादिविषयत्वमित्यत्र हेतुमाह —
रसादीति ।
वैलक्षण्यं तर्हि कुत्रोपयुज्यते तत्राऽऽह —
सुदूरमपीति ।
मनुष्यान्विहायोलूकादौ गत्वाऽपीति यावत् । यद्विषये रूपादावित्यर्थः । विशेषो दूरसूक्ष्मादिरतिशयः ।
दार्ष्टान्तिकं पूर्ववादानुवादपूर्वकमाचष्टे —
यत्पुनरित्यादिना ।
तत्तत्रेति यावत् । तदेव वृणोति —
निरभिसन्धेरिति ।
विद्यासंयुक्तं कर्म विशष्टकार्यकरमित्यत्र शतपथश्रुतिं प्रमाणयति —
देवयाजीति ।
तदाहुरित्युपक्रम्य देवयाजिनः श्रेयानित्यादौ काम्यकर्तुर्देवयाजिनः सकाशादात्मशुद्ध्यर्थं कर्म कुर्वन्नात्मयाजी श्रेयानित्यात्मयाजिनो विशेषश्रवणात्सर्वक्रतुयाजिनामात्मयाजी विशिष्यत इति स्मृतेश्च विशिष्टस्य कर्मणो विशिष्टकार्यारम्भकत्वमविरुद्धमित्यर्थः ।
छान्दोग्येऽपि विद्यासंयुक्तस्य कर्मणो विशिष्टकार्यारम्भकत्वं दृष्टमित्याह —
यदेवेति ।
नन्वात्मयाजिशब्दो नित्यकर्मानुष्ठायिविषयो न भवति ।
’सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’
इत्यत्र परमात्मदर्शनविषये तस्य प्रयुक्तत्वादत आह —
यस्त्विति ।
यदि समम्पश्यन्भवेत्तदा परेणाऽऽत्मनैकीभूतः स्वराड्भवतीत्यात्मज्ञानस्तुतिरत्र विवक्षिता । महती हीयं ब्रह्मविद्या यद्ब्रह्मविदेवाऽऽत्मयाजी भवति । नहि तस्य तदनुष्ठानं पृथगपेक्षते । ब्रह्मवित्पुण्यकृदिति च वक्ष्यतीत्यर्थः ।
परदर्शनवत्यात्मयाजिशब्दस्य गत्यन्तरमाह —
अथ वेति ।
भूता या पूर्वस्थितिस्तामपेक्ष्याऽऽत्मयाजिशब्दो विदुषीत्यर्थः ।
तदेव प्रपञ्चयति —
आत्मेति ।
तेषां तत्संस्कारार्थत्वे प्रमाणमाह —
इदमिति ।
तत्रैव स्मृतिं प्रमाणयति —
तथेति ।
गर्भसंबन्धिभिर्होमैर्मौञ्जीनिबन्धनादिभिश्च बैजिकमेवैनः शमयतीत्यस्मिन्प्रकरणे नित्यकर्मणां संस्कारार्थत्वं निश्चितमित्यर्थः ।
संस्कारोऽपि कुत्रोपयुज्यते तत्राऽऽह —
संस्कृतश्चेति ।
यो हि नित्यकर्मानुष्ठायी स तदनुष्ठानजनितापूर्ववशात्परिशुद्धबुद्धिः सम्यग्धीयोग्यो भवति । ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः’(म.स्मृ. २। २८) इति स्मृतेरित्यर्थः ।
कदा पुनरेषा सम्यग्धीरुत्पद्यते तत्राऽऽह —
तस्येति ।
उत्पन्नस्य सम्यग्ज्ञानस्य फलमाह ।
सममिति ।
कथं पुनः सम्यग्ज्ञानवत्यात्मयाजिशब्द इत्याशङ्क्य पूर्वोक्तं स्मारयति —
आत्मेति ।
किमितीह भूतपूर्वगतिराश्रितेति तत्राऽऽह —
ज्ञानयुक्तानामिति ।
ऐहिकैरामुष्मिकैर्वा कर्मभिः शुद्धबुद्धेः श्रवणादिवशादैक्यज्ञानं मुक्तिफलमुदेति । कर्म तु विद्यासंयुक्तमपि संसारफलमेवेति भावः ।
तत्रैव हेत्वन्तरमाह —
किञ्चेति ।
विद्यायुक्तमपि कर्म बन्धायैवेत्यत्र न केवलमुक्तमेव कारणं किन्त्वन्यच्च तदुपपादकमस्तीत्यर्थः ।
तदेव दर्शयति —
ब्रह्मेति ।
सात्त्विकीं सत्त्वगुणप्रसूतज्ञानसमुच्चितकर्मफलभूतमिति यावत् । अत्र हि विद्यायुक्तमपि कर्म संसारफलमेवेति सूच्यते ।
‘एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः ।
त्रिविधस्त्रिविधः कर्मसंसारः सार्वभौतिकः’(म.स्मृ. १२। ५१)
इत्युपसंहारादिति चकारार्थः ।
किञ्च ।
‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’(म.स्मृ. १२। ९०)
इति कर्मफलभूतदेवतासदृशैश्वर्यप्राप्तिमुक्त्वा तदतिरेकेण
‘निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै’(म.स्मृ. १२। ९०)
इति भूतेष्वप्ययवचनान्न समुच्चयस्य मुक्तिफलतेत्याह —
देवसार्ष्टीति ।
‘निवृत्तं सेवमानस्तु भूतान्यप्येति पञ्च वै’ इति पाठान्मुक्तिरेव समुच्चयानुष्ठानाद्विवक्षितेति चेन्नेत्याह —
भूतानीति ।
ज्ञानमेव मुक्तिहेतुरिति प्रतिपादकोपनिषद्विरोधान्नायं पाठः साधीयानित्यर्थः ।
ननु विग्रहवती देवतैव नास्ति मन्त्रमयी हि सा देवताशब्दप्रत्ययालम्बनमतो ब्रह्मा विश्वसृज इत्यादेरर्थवादत्वान्न तद्बलेन नित्यकर्मणां मुक्तिसाधनत्वं निराकर्तुं शक्यमत आह —
न चेति ।
ज्ञानार्थस्य संपश्यन्नात्मयाजीत्यादेरिति शेषः ।
किञ्च “अकुर्वन्विहितं कर्म निन्दितं च समाचरन् ।
प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति ।(या.स्मृ.३-२१९)
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ।
श्वसूकरखरोष्ट्राणां गोजाविमृगपक्षिणाम् ।
चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति” इत्यादिवाक्यैः प्रतिपादितफलानां प्रत्यक्षेणापि दर्शनाद्यथा तत्र नाभूतार्थवादत्वं तथा यथोक्ताध्यायस्यापि नाभूतार्थवादतेत्याह —
विहितेति ।
किञ्च वङ्गादिदेशे छर्दिताश्यादिप्रेतानां प्रत्यक्षत्वादध्ययनरहितानामपि स्त्रीशूद्रादीनां वेदोच्चारणदर्शनेन ब्रह्मग्रहसद्भावावगमाच्च न ब्रह्मादिवाक्यस्यार्थवादतेत्याह —
वान्तेति ।
ननु स्थावरादीनां श्रौतस्मार्तकर्मफलत्वाभावान्न तद्दर्शनेन वचनानां भूतार्थत्वं शक्यं कल्पयितुमत आह —
न चेति ।
सेवादिदृष्टकारणसाम्येऽपि फलवैषम्योपलम्भादवश्यमतीन्द्रियं कारणं वाच्यम् । न च तत्र श्रुतिस्मृती विहायान्यन्मानमस्ति । तथा च श्रौतस्मार्तकर्मकृतान्येव स्थावरादीनि फलानीत्यर्थः ।
संनिहितासंनिहितेषु स्थावरादिषु प्रत्यक्षानुमानयोर्थयायोगं प्रवृत्तिरुन्नेया । स्थावराणां जीवशून्यत्वादकर्मफलत्वमिति केचित्तान्प्रत्याह —
न चैषामिति ।
अस्मदादिवदेव वृक्षादीनां वृद्ध्यादिदर्शनात्सजीवत्वप्रसिद्धेस्तस्मात्पश्यन्ति पादपा इत्यादिप्रयोगाच्च तेषां कर्मफलत्वसिद्धिरित्यर्थः ।
स्थावरादीनां कर्मफलत्वे सिद्धे फलितमाह —
तस्मादिति ।
ब्रह्मादीनां पुण्यकर्मफलत्वेऽपि प्रकृते किं स्यात्तदाह —
तस्मादिति ।
कर्मविपाकप्रकरणस्याभूतार्थवादत्वाभावे दृष्टान्तेऽपि तन्न स्यादिति शङ्कते —
तत्रापीति ।
अङ्गीकरोति —
भवत्विति ।
कथं तर्हि वैधर्म्यदृष्टान्तसिद्धिरत आह —
न चेति ।
वैधर्म्यदृष्टान्ताभावमात्रेण कर्मविपाकाध्यायस्य नाभूतार्थवादतेत्यस्य न्यायस्य नैव बाधः साधर्म्यदृष्टान्तादपि तत्सिद्धेरित्यर्थः ।
ननु ‘प्रजापतिरात्मनो वपामुदखिदत्’ इत्यादीनामभूतार्थवादत्वाभावे कथमर्थवादाधिकरणं घटिष्यते तत्राऽऽह —
न चेति ।
तदघटनायामपि नास्मात्पक्षक्षतिस्तवैव तदभूतार्थवादत्वं त्यजतस्तद्विरोधादित्यर्थः ।
ननु कर्मविपाकप्रकरणस्यार्थवादत्वाभावेऽपि ब्रह्मादीनां काम्यकर्मफलत्वान्न ज्ञानसंयुक्तनित्यकर्मफलत्वं ततो मोक्ष एव तत्फलमित्यत आह —
न चेति ।
तेषां काम्यानां कर्मणामिति यावत् । देवसार्ष्टिताया देवैरिन्द्रादिभिस्समानैश्वर्यप्राप्तेरित्यर्थः । उक्तत्वात् ‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’ इत्यत्रेति शेषः ।
ननु विद्यासंयुक्तानां नित्यानां कर्माणां फलं ब्रह्मादिभावश्चेत्कथं तानि ज्ञानोत्पत्त्यर्थान्यास्थीयन्ते तत्राऽऽह —
तस्मादिति ।
कर्मणां मुक्तिफलत्वाभावस्तच्छब्दार्थः । साभिसन्धीनां देवताभावे फलेऽनुरागवतामिति यावत् । नित्यानि कर्माणि श्रौतानि स्मार्तानि चाग्निहोत्रसन्ध्योपासनप्रभृतीनि निरभिसन्धीनि फलाभिलाषविकलानि परमेश्वरार्पणबुद्ध्या क्रियमाणानि । आत्मशब्दो मनोविषयः ।
कर्मणां चित्तशुद्धिद्वारा ज्ञानोत्पत्त्यर्थत्वे प्रमाणमाह —
ब्राह्मीति ।
कथं तर्हि कर्मणां मोक्षसाधनत्वं केचिदाचक्षते तत्राऽऽह —
तेषामिति ।
संस्कृतबुद्धीनामिति यावत् ।
कर्मणां परम्परया मोक्षसाधनत्वं कथं सिद्धवदुच्यते तत्राऽऽह —
यथा चेति ।
अयमर्थस्तथेति शेषः ।
निरस्तमप्यधिकविवक्षया पुनरनुवदति —
यत्त्विति ।
विषादेर्मन्त्रादिसहितस्य जीवनादिहेतुत्वं प्रत्यक्षादिसिद्धमतो दृष्टान्ते कार्यारम्भकत्वे विरोधो नास्तीत्याह —
तत्रेति ।
कर्मणो विद्यासंयुक्तस्य कार्यान्तरारम्भकत्वलक्षणोऽर्थः शब्देनैव गम्यते ।
न च तत्र मानान्तरमस्ति । न च समुच्चितस्य कर्मणो मोक्षारम्भकत्वप्रतिपादकं वाक्यमुपलभ्यते तदभावे कर्मणि विद्यायुक्तेऽपि विषदध्यादिसाधर्म्यं कल्पयितुं न शक्यमित्याह —
यस्त्विति ।
कर्मसाध्यत्वे च मोक्षस्यानित्यता स्यादिति भावः ।
‘अपाम सोमममृता अभूम’ इत्यादिश्रुतेर्मोक्षस्य कर्मसाध्यस्यापि नित्यत्वमिति चेन्नेत्याह —
न चेति ।
यत्कृतं तदनित्यमित्यनुमानानुगृहीतं तद्यथेहेत्यादिवाक्यं तद्विरोधेनार्थवादश्रुतेः स्वार्थेऽप्रामाण्यमित्यर्थः ।
प्रमाणान्तरविरुद्धेऽर्थे प्रामाण्यं श्रुतेर्नोच्यते चेदद्वैतश्रुतेरपि कथं प्रत्यक्षादिविरुद्धे स्वार्थे प्रामाण्यमित्याशङ्क्याऽऽह —
श्रुते त्विति ।
तत्त्वमस्यादिवाक्यस्य षड्विधतात्पर्यलिङ्गैस्सदद्वैतपरत्वे निर्धारिते सद्भेदविषयस्य प्रत्यक्षादेराभासत्वं भवतीत्यर्थः ।
तदेव दृष्टान्तेन साधयति —
यथेत्यादिना ।
यदविवेकिनां यथोक्तं प्रत्यक्षं तद्यद्यपि प्रथमभावित्वेन प्रबलं निश्चितार्थं च तथाऽपि तस्मिन्नेवाऽऽकाशादौ विषये प्रवृत्तस्याऽऽप्तवाक्यादेर्मानान्तरस्य यथार्थत्वे सति तद्विरुद्धं पूर्वोक्तमविवेकिप्रत्यक्षमप्याभासीभवति । तथेदं द्वैतविषयं प्रत्यक्षाद्यद्वैतागमविरोधे भवत्याभास इत्यर्थः ।
ननु तात्पर्यं नाम पुरुषस्य मनोधर्मस्तद्वशाच्चेदद्वैतश्रुतेर्यथार्थत्वं तर्हि प्रतिपुरुषमन्यथैव तात्पर्यदर्शनात्तद्वशादन्यथैव श्रुत्यर्थः स्यादित्याशङ्क्य दार्ष्टान्तिकं निगमयन्नुत्तरमाह —
तस्मादित्यादिना ।
तादर्थ्यमर्थपरत्वं तथात्वं याथार्थ्यं शब्दधर्मस्तात्पर्यं तच्च षड्विधलिङ्गगम्यं तथा च शब्दस्य पुरुषाभिप्रायवशान्नान्यथार्थत्वमित्यर्थः ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति —
न हीति ।
विचारार्थमुपसंहरति —
तस्मादिति ।
विद्यासंयुक्तस्यापि कर्मणो मोक्षारम्भकत्वासंभवस्तच्छब्दार्थः ।
मा भूत्कर्मणां मोक्षार्थत्वं किं तावतेत्याशङ्क्य ब्राह्मणारम्भं निगमयति —
अत इति ।