ब्रह्मणारम्भमेवं प्रतिपाद्य तदक्षराणि व्याकरोति —
अथेति ।
याज्ञवल्क्यमभिमुखीकृत्य भुज्युः स्वस्य पूर्वनिर्वृत्तां कथां कथयंस्तामवतारयितुमश्वेमधस्वरूपं तत्फलं च विभज्य दर्शयति —
आदाविति ।
ऋतुरुक्त इति पूर्वेण संबन्धः ।
क्रतोर्द्वैविध्यमाह —
ज्ञानेति ।
अश्वमेधस्य द्विधा विभक्तस्य सर्वकर्मोत्कर्षमुद्गिरति —
सर्वकर्मणामिति ।
तस्य पुण्यश्रेष्ठत्वे मानमाह —
भ्रूणहत्येति ।
समष्टिव्यष्टिफलश्चेत्युक्तं स्पष्टयति —
तेनेति ।
अश्वमेधेन सहकरिकामनाभेदेन समष्टिं समनुगतरूपां व्यष्टीश्च व्यावृत्तरूपा देवताः प्राप्नोतीत्यर्थः ।
काः पुनर्व्यष्टयो विवक्ष्यन्ते तत्राऽऽह —
तत्रेति ।
अग्निरादित्यो वायुरित्याद्या व्यष्टयो देवताः सोऽग्निरभवदित्यादावण्डान्तर्वर्तिन्योऽश्वमेधफलभूता दर्शिता इत्यर्थः ।
का तर्हि समष्टिर्देवतेत्युक्ते तत्रैवोक्तं स्मारयति —
मृत्युरिति ।
तामेव समष्टिरूपां देवतां प्रपञ्चयितुमिदं ब्राह्मणमिति वक्तुं पातनिकां करोति —
मृत्युश्चेति ।
प्राणात्मकबुद्धिधर्मोऽशनाया कथं मृत्योर्लक्षणं तत्राऽऽह —
बुद्ध्यात्मेति ।
तर्हि बुद्धेर्व्यष्टित्वान्मृत्युरपि तथा स्यादित्याशङ्क्याऽऽह —
समष्टिरिति ।
प्रागेव व्यष्ट्युत्पत्तेरुत्पन्नत्वेन समष्टित्वं साधयति —
प्रथमज इति ।
सर्वाश्रयत्वं दर्शयति —
सूत्रमिति ।
तत्र वायुर्वै गौतमेत्यादि वाक्यं प्रमाणमिति सूचयति —
वायुरिति ।
तथाऽपि कथं प्रथमजत्वं भूतानां प्रथममुत्पत्तेरित्याशङ्क्याऽऽह —
सत्यमिति ।
हिरण्यगर्भस्योक्तलक्षणत्वेऽपि किमायातां मृत्योरित्याशङ्ग्याऽऽह —
हिरण्यगर्भ इति ।
जगदेव समष्टिव्यष्टिरूपं न सूत्रमित्याशङ्क्याऽऽह —
यदात्मकमिति ।
द्वैतं व्यष्टिरूपमेकत्वं समष्टिरूपं तत्सर्वं यदात्मकं तस्येति संबन्धः ।
तस्योक्तप्रमाणत्वं प्रकटयति —
यः सर्वेति ।
विज्ञानात्मानं व्यावर्तयति —
लिङ्गमिति ।
‘त्यस्य ह्येष रसः’ इति श्रुतिमनुसृत्याऽऽह —
अमूर्तेति ।
तस्य साधनाश्रयत्वं दर्शयति —
यदाश्रितानीति ।
तस्यैव फलाश्रयत्वमाह —
यः कर्मणामिति ।
परा गतिरित्यस्यैव व्याख्यानं परं फलमिति ।
एवं भूमिकामारचय्यानन्तरब्राह्मणमवतारयति —
तस्येति ।
प्रश्नमेव प्रकटयति —
कियतीति ।
सर्वतः परितो मण्डलभावमासाद्य स्थितेति यावत् ।
ननु किमिति सा वक्तव्या तस्यामुक्तायामपि वक्तव्यसंसारावशेषादाकाङ्क्षाविश्रान्त्यभावादत आह —
तस्यामिति ।
इयान्बन्धो नाधिको न्यूनो वेत्यन्यव्यवच्छेदेन बन्धपरिमाणपरिच्छेदार्थं कर्मफलव्याप्तिरत्रोच्यते तत्परिच्छेदश्च वैराग्यद्वारा मुक्तिहेतुरिति भावः ।
ब्राह्मणस्यैवं प्रवृत्तावपि किमिति भुज्युः स्वस्य पूर्वनिर्वृत्तां कथामाहेत्याशङ्क्याऽऽह —
तस्य चेति ।
समष्टिव्यष्ट्यात्मदर्शनस्यालौकिकत्वप्रदर्शनेन वा किं स्यात्तदाह —
तेन चेति ।
इति मन्यते भुज्युरिति शेषः । जल्पे परपराजयेनाऽऽत्मजयस्येष्टत्वादित्यर्थः । धिष्ण्यत्वमग्नेरुपास्यत्वम् ।