ब्राह्मणान्तरमवतारयति —
अथेति ।
तस्यापुनरुक्तमर्थं वक्तुमार्तभागप्रश्ने वृत्तं कीर्तयति —
पुण्येति ।
भुज्युप्रश्नान्ते सिद्धमर्थमनुद्रवति —
पुण्यस्य चेति ।
नामरूपाभ्यां व्याकृतं जगद्धिरण्यगर्भात्मकं तद्विषयमुत्कर्षं विशिनष्टि ।
समष्टीति ।
कथं यथोक्तोत्कर्षस्य पुण्यकर्मफलत्वं तत्राऽऽह —
द्वैतेति ।
संप्रत्यनन्तरब्राह्मणस्य विषयं दर्शयति —
यस्त्विति ।
माध्यमिकानामन्येषां चाऽऽद्यो विवादः किंलक्षणो देहादीनामन्यतमस्तेभ्यो विलक्षणो वेति यावत् ।
इत्येवं विमृश्याऽऽत्मनो देहादिभ्यो विवेकेनाधिगमायेदं ब्राह्मणमित्याह —
इत्यात्मन इति ।
विवेकाधिगमस्य भेदज्ञानत्वेनानर्थकरत्वमाशङ्क्य कहोलप्रश्नतात्पर्यं संगृह्णाति —
तस्य चेति ।
ब्राह्मणसंबन्धमुक्त्वाऽऽख्यायिकासंबन्धमाह —
आख्यायिकेति ।
विद्यास्तुत्यर्था सुखावबोधार्था चाऽऽख्यायिकेत्यर्थः । भुज्युप्रश्ननिर्णयानन्तर्यमथशब्दार्थः । संबोधनमभिमुखीकरणार्थम् । द्रष्टुरव्यवहितमित्युक्ते घटादिवदव्यवधानं गौणमिति शङ्क्येत तन्निराकर्तुमपरोक्षादित्युक्तम् । मुख्यमेव द्रष्टुरव्यवहितं स्वरूपं ब्रह्म । तथा च द्रष्ट्रधीनसिद्धत्वाभावात्स्वतोऽपरोक्षमित्यर्थः ।