बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७ ॥
स वै एषः एतस्मिन् बुद्धान्ते जागरिते रत्वा चरित्वेत्यादि पूर्ववत् । स यत् तत्र बुद्धान्ते किञ्चित्पश्यति, अनन्वागतः तेन भवति — असङ्गो ह्ययं पुरुष इति । ननु दृष्ट्वैवेति कथमवधार्यते ? करोति च तत्र पुण्यपापे ; तत्फलं च पश्यति — न, कारकावभासकत्वेन कर्तृत्वोपपत्तेः ; ‘आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) इत्यादिना आत्मज्योतिषा अवभासितः कार्यकरणसङ्घातः व्यवहरति ; तेन अस्य कर्तृत्वमुपचर्यते, न स्वतः कर्तृत्वम् ; तथा चोक्तम् ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति — बुद्ध्याद्युपाधिकृतमेव न स्वतः ; इह तु परमार्थापेक्षया उपाधिनिरपेक्ष उच्यते — दृष्ट्वैव पुण्यं च पापं च न कृत्वेति ; तेन न पूर्वापरव्याघाताशङ्का, यस्मात् निरुपाधिकः परमार्थतो न करोति, न लिप्यते क्रियाफलेन ; तथा च भगवतोक्तम् — ‘अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’ (भ. गी. १३ । ११) इति । तथा सहस्रदानं तु कामप्रविवेकस्य दर्शितत्वात् । तथा ‘स वा एष एतस्मिन्स्वप्ने’ ‘स वा एष एतस्मिन्बुद्धान्ते’ इत्येताभ्यां कण्डिकाभ्याम् असङ्गतैव प्रतिपादिता ; यस्मात् बुद्धान्ते कृतेन स्वप्नान्तं गतः सम्प्रसन्नः असम्बद्धो भवति स्तैन्यादिकार्यादर्शनात् , तस्मात् त्रिष्वपि स्थानेषु स्वतः असङ्ग एव अयम् ; अतः अमृतः स्थानत्रयधर्मविलक्षणः । प्रतियोन्याद्रवति स्वप्नान्तायैव, सम्प्रसादायेत्यर्थः — दर्शनवृत्तेः स्वप्नस्य स्वप्नशब्देन अभिधानदर्शनात् , अन्तशब्देन च विशेषणोपपत्तेः ; ‘एतस्मा अन्ताय धावति’ (बृ. उ. ४ । ३ । १९) इति च सुषुप्तं दर्शयिष्यति । यदि पुनः एवमुच्यते — ‘स्वप्नान्ते रत्वा चरित्वा’ (बृ. उ. ४ । ३ । ३४) ‘एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च’ (बृ. उ. ४ । ३ । १८) इति दर्शनात् , ‘स्वप्नान्तायैव’ इत्यत्रापि दर्शनवृत्तिरेव स्वप्न उच्यत इति — तथापि न किञ्चिद्दुष्यति ; असङ्गता हि सिषाधयिषिता सिध्यत्येव ; यस्मात् जागरिते दृष्ट्वैव पुण्यं च पापं च रत्वा चरित्वा च स्वप्नान्तमागतः, न जागरितदोषेणानुगतो भवति ॥
स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७ ॥
स वै एषः एतस्मिन् बुद्धान्ते जागरिते रत्वा चरित्वेत्यादि पूर्ववत् । स यत् तत्र बुद्धान्ते किञ्चित्पश्यति, अनन्वागतः तेन भवति — असङ्गो ह्ययं पुरुष इति । ननु दृष्ट्वैवेति कथमवधार्यते ? करोति च तत्र पुण्यपापे ; तत्फलं च पश्यति — न, कारकावभासकत्वेन कर्तृत्वोपपत्तेः ; ‘आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) इत्यादिना आत्मज्योतिषा अवभासितः कार्यकरणसङ्घातः व्यवहरति ; तेन अस्य कर्तृत्वमुपचर्यते, न स्वतः कर्तृत्वम् ; तथा चोक्तम् ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति — बुद्ध्याद्युपाधिकृतमेव न स्वतः ; इह तु परमार्थापेक्षया उपाधिनिरपेक्ष उच्यते — दृष्ट्वैव पुण्यं च पापं च न कृत्वेति ; तेन न पूर्वापरव्याघाताशङ्का, यस्मात् निरुपाधिकः परमार्थतो न करोति, न लिप्यते क्रियाफलेन ; तथा च भगवतोक्तम् — ‘अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’ (भ. गी. १३ । ११) इति । तथा सहस्रदानं तु कामप्रविवेकस्य दर्शितत्वात् । तथा ‘स वा एष एतस्मिन्स्वप्ने’ ‘स वा एष एतस्मिन्बुद्धान्ते’ इत्येताभ्यां कण्डिकाभ्याम् असङ्गतैव प्रतिपादिता ; यस्मात् बुद्धान्ते कृतेन स्वप्नान्तं गतः सम्प्रसन्नः असम्बद्धो भवति स्तैन्यादिकार्यादर्शनात् , तस्मात् त्रिष्वपि स्थानेषु स्वतः असङ्ग एव अयम् ; अतः अमृतः स्थानत्रयधर्मविलक्षणः । प्रतियोन्याद्रवति स्वप्नान्तायैव, सम्प्रसादायेत्यर्थः — दर्शनवृत्तेः स्वप्नस्य स्वप्नशब्देन अभिधानदर्शनात् , अन्तशब्देन च विशेषणोपपत्तेः ; ‘एतस्मा अन्ताय धावति’ (बृ. उ. ४ । ३ । १९) इति च सुषुप्तं दर्शयिष्यति । यदि पुनः एवमुच्यते — ‘स्वप्नान्ते रत्वा चरित्वा’ (बृ. उ. ४ । ३ । ३४) ‘एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च’ (बृ. उ. ४ । ३ । १८) इति दर्शनात् , ‘स्वप्नान्तायैव’ इत्यत्रापि दर्शनवृत्तिरेव स्वप्न उच्यत इति — तथापि न किञ्चिद्दुष्यति ; असङ्गता हि सिषाधयिषिता सिध्यत्येव ; यस्मात् जागरिते दृष्ट्वैव पुण्यं च पापं च रत्वा चरित्वा च स्वप्नान्तमागतः, न जागरितदोषेणानुगतो भवति ॥

जाग्रदवस्थायामुक्तमकर्तृत्वमाक्षिपति —

नन्विति ।

तत्र कल्पितं कर्तृत्वमित्युत्तरमाह —

नेत्यादिना ।

तदेव विवृणोति —

आत्मनैवेति ।

 स्वतोऽकर्तृत्वे वाक्योपक्रमं संवादयति —

तथाचेति ।

वाक्यार्थं संगृह्णालि —

बुद्ध्यादीति ।

कर्तृत्वमिति शेषः ।

नन्वौपाधिकं कर्तृत्वं पूर्वमुक्तमिदानीं तन्निराकरणे पूर्वापरविरोधः स्यादित्यत्राऽऽह —

इह त्विति ।

उपाधिनिरपेक्षः कर्तृत्वाभाव इति शेषः ।

तेनेत्युक्तं हेतुं स्फुटयति —

यस्मादिति ।

आत्मनो लेपाभावे भगवद्वाक्यमपि प्रमाणमित्याह —

तथा चेति ।

अवस्थात्रयेऽप्यसंगत्वमनन्वागतत्वं चाऽऽत्मनः सिद्धं चेद्विमोक्षपदार्थस्य निर्णीतत्वाज्जनकस्य नैराकाङ्क्ष्यमित्याशङ्क्याऽऽह —

तथेति ।

यथा मोक्षैकदेशस्य कर्मविवेकस्य दर्शितत्वात्पूर्वत्र सहस्रदानमुक्तं तथाऽऽत्रापि तदेकदेशस्य कामविवेकस्य दर्शितत्वात्तद्दानं न तु कामप्रश्नस्य निर्णीतत्वादित्यर्थः ।

द्वितीयतृतीयकण्डिकयोस्तात्पर्यं संगृह्णाति —

तथेत्यदिना ।

यथा प्रथमकण्डिकया कर्मविवेकः प्रतिपादितस्तथेति यावत् ।

कण्डिकात्रितयार्थं संक्षिप्योपसंहरति —

यस्मादिति ।

अवस्थात्रयेऽप्यसंगत्वे किं सिध्यति तदाह —

अत इति ।

प्रतीकमादाय स्वप्नान्तशब्दार्थमाह —

प्रतियोनीति ।

कथं पुनस्तस्य सुषुप्तविषयत्वमत आह —

दर्शनवृत्तेरिति ।

दर्शनं वासनामयं तस्य वृत्तिर्यस्मिन्निति व्युत्पत्त्या स्वप्नो दर्शनवृत्तिस्तस्य स्वप्नशब्देनैव सिद्धत्वादन्तशब्दवैय्यर्थ्यात्तस्यान्तो लयो यस्मिन्निति व्युत्पत्त्या स्वप्नान्तशब्देन सुषुप्तग्रहे सत्यन्तशब्देन स्वप्नस्य व्यावृत्त्युपपत्तेरत्र सुषुप्तस्थानमेव स्वप्नान्तशब्दितमित्यर्थः ।

तत्रैव वाक्यशेषानुगुण्यमाह —

एतस्मा इति ।

स्वप्नान्तशब्दस्य स्वप्ने प्रयोगदर्शनादिहापि तस्यैव तेन ग्रहणमिति पक्षान्तरमुत्थाप्याङ्गीकरोति —

यदीत्यादिना ।

सिषाधयिषितार्थसिद्धौ हेतुमाह —

यस्मादिति ॥ १७ ॥