पेशस्कारिवाक्यव्यावर्त्यामाशङ्कामाह —
तत्रेति ।
संसारिणो हि प्रकृते देहान्तरारम्भे किमुपादानमस्ति किं वा नास्ति ? नास्ति चेन्न भावरूपं कार्यं सिध्येत । अस्ति चेत्तत्किं भूतपञ्चकमुतान्यत् । आद्येऽपि तन्नित्योपात्तमेव पूर्वपूर्वदेहोपमर्देनान्यमन्यं देहमारभते किंवाऽन्यद्दूतपञ्चकमन्यमन्यं देहं जनयति । नाऽद्यः । भूतपञ्चकस्य तत्तदेहोपादानत्वे मायायाः सर्वकरणत्वस्वीकारविरोधात् । न द्वितीयः । भूतपाञ्चकोत्पत्तावपि कारणान्तरस्य मृग्यत्वात्तस्यैव देहान्तरकारणत्वसंभवान्नेतरो देहस्य पाञ्चभौतिकत्वप्रसिद्धिविरोधादिति भावः ।
उत्तरं वाक्यमुत्तरत्वेनाऽऽदत्ते —
अत्रेति ।
तच्छब्दार्थमपेक्षितं पूरयन्नाह —
दृष्टान्त इति ।