तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ४ ॥
तत् तत्र एतस्मिन्नर्थे, यथा पेशस्कारी — पेशः सुवर्णम् तत् करोतीति पेशस्कारी सुवर्णकारः, पेशसः सुवर्णस्य मात्राम् , अप आदाय अपच्छिद्य गृहीत्वा, अन्यत् पूर्वस्मात् रचनाविशेषात् नवतरम् अभिनवतरम् , कल्याणात् कल्याणतरम् , रूपं तनुते निर्मिनोति ; एवमेवायमात्मेत्यादि पूर्ववत् । नित्योपात्तान्येव पृथिव्यादीनि आकाशान्तानि पञ्च भूतानि यानि ‘द्वे वाव ब्रह्मणो रूपे’ (बृ. उ. २ । ३ । १) इति चतुर्थे व्याख्यातानि, पेशःस्थानीयानि तान्येव उपमृद्य, उपमृद्य, अन्यदन्यच्च देहान्तरं नवतरं कल्याणतरं रूपं संस्थानविशेषम् , देहान्तरमित्यर्थः, कुरुते — पित्र्यं वा पितृभ्यो हितम् , पितृलोकोपभोगयोग्यमित्यर्थः, गान्धर्वं गन्धर्वाणामुपभोगयोग्यम् , तथा देवानां दैवम् , प्रजापतेः प्राजापत्यम् , ब्रह्मण इदं ब्राह्मं वा, यथाकर्म यथाश्रुतम् , अन्येषां वा भूतानां सम्बन्धि — शरीरान्तरं कुरुते इत्यभिसम्बध्यते ॥
तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ४ ॥
तत् तत्र एतस्मिन्नर्थे, यथा पेशस्कारी — पेशः सुवर्णम् तत् करोतीति पेशस्कारी सुवर्णकारः, पेशसः सुवर्णस्य मात्राम् , अप आदाय अपच्छिद्य गृहीत्वा, अन्यत् पूर्वस्मात् रचनाविशेषात् नवतरम् अभिनवतरम् , कल्याणात् कल्याणतरम् , रूपं तनुते निर्मिनोति ; एवमेवायमात्मेत्यादि पूर्ववत् । नित्योपात्तान्येव पृथिव्यादीनि आकाशान्तानि पञ्च भूतानि यानि ‘द्वे वाव ब्रह्मणो रूपे’ (बृ. उ. २ । ३ । १) इति चतुर्थे व्याख्यातानि, पेशःस्थानीयानि तान्येव उपमृद्य, उपमृद्य, अन्यदन्यच्च देहान्तरं नवतरं कल्याणतरं रूपं संस्थानविशेषम् , देहान्तरमित्यर्थः, कुरुते — पित्र्यं वा पितृभ्यो हितम् , पितृलोकोपभोगयोग्यमित्यर्थः, गान्धर्वं गन्धर्वाणामुपभोगयोग्यम् , तथा देवानां दैवम् , प्रजापतेः प्राजापत्यम् , ब्रह्मण इदं ब्राह्मं वा, यथाकर्म यथाश्रुतम् , अन्येषां वा भूतानां सम्बन्धि — शरीरान्तरं कुरुते इत्यभिसम्बध्यते ॥