तत्रेति गन्तव्यफलपरामर्शः । तदेव गन्तव्यं फलं विशेषतो ज्ञातुं पृच्छति —
किं तदिति ।
प्रतीकमादाय व्याचष्टे —
लिङ्गमिति ।
योऽवगच्छति स प्रमात्रादिसाक्षी येन साक्ष्येण मनसाऽवगम्यते तन्मनो लिङ्गमिति पक्षान्तरमाह —
अथवेति ।
यस्मिन्निश्चयेन संसारिणो मनः सक्तं तत्फलप्राप्तिस्तस्येति संबन्धः ।
तदेवोपपादयति —
तदभिलाषो हीति ।
पूर्वार्धार्थमुपसंहरति —
तेनेति ।
कामस्य संसारमूलत्वे सत्यर्थसिद्धमर्थमाह —
अत इति ।
वन्ध्यप्रसवत्वं निष्फलत्वम् । पर्याप्तकामस्य प्राप्तपरमपुरुषार्थस्येति यावत् । कृतात्मनः शुद्धबुद्धेर्विदितसतत्त्वस्येत्यर्थः । इहेति जीवदवस्थोक्तिः ।
कामप्रधानः संसरति चेत्कर्मफलभोगानन्तरं कामाभावान्मुक्तिः स्यादित्याशङ्क्याऽऽह —
किञ्चेति ।
इतश्च संसारस्य कामप्रधानत्वमास्थेयमित्यर्थः । यावदवसानं तावदुक्त्वेति संबन्धः ।
उक्तमेव संक्षिपति —
कर्मण इति ।
इत्येवं पारम्पर्येण संसरणादृशे ज्ञानान्न मुक्तिरिति शेषः ।
संसारप्रकरणमुपसंहरति —
इति न्विति ।
अवस्थाद्वयस्य दार्ष्टान्तिकं बन्धं प्रबन्धेन दर्शयित्वा सुषुप्तस्य दार्ष्टान्तिकं मोक्षं वक्तुमेवेत्यादि वाक्यं तत्राथशब्दार्थमाह —
यस्मादिति ।
कामरहितस्य संसाराभावं साधयति —
फलासक्तस्येति ।
विदुषो निष्कामस्य क्रियाराहित्ये नैष्कर्म्यमयत्नसिद्धमिति भावः ।
अकामयमानत्वे प्रश्नपूर्वकं हेतुमाह —
कथमित्यादिना ।
बाह्येषु शब्दादिषु विषयेष्वासंगराहित्यादकामयमानतेत्यर्थः ।
अकामत्वे हेतुमाकाङ्क्षापूर्वकमाह —
कथमिति ।
वासनारूपकामाभावादकामतेत्यर्थः ।
निष्कामत्वे प्रश्नपूर्वकं हेतुमुत्थाप्य व्याचष्टे —
कथमिति ।
प्राप्तपरमानन्दत्वान्निष्कामतेत्यर्थः ।
आप्तकामत्वे हेतुमाकाङ्क्षापूर्वकमाह —
कथमित्यादिना ।
हेतुमेव साधयति —
यस्येति ।
तस्य युक्तमाप्तकामत्वमिति शेषः ।
उक्तमर्थं प्रमाणप्रदर्शनार्थं प्रपञ्चयति —
आत्मैवेति ।
कामयितव्याभावं ब्रह्मविदः श्रुत्यवष्टम्भेन स्पष्टयति —
यस्येति ।
इति विद्यावस्था यस्य विदुषोऽस्ति सोऽन्यमविजानन्न कञ्चिदपि कामयतेति योजना ।
पदार्थोऽन्यत्वेनाविज्ञातोऽपि कामयितव्यः स्यादिति चेन्नेत्याह —
ज्ञायमानो हीति ।
अनुभूते स्मरणविपरिवर्तिनि कामनियमादित्यर्थः ।
अन्यत्वेन ज्ञायमानस्तर्हि पदार्थो विदुषोऽपि कामयितव्यः स्यादित्याशङ्क्याऽऽह —
न चेति ।
आप्तकामस्य ब्रह्मविदो दर्शितरीत्या कामयितव्याभावे मुक्तिः सिद्धेत्युपसंहरति —
य एवेति ।
कथं कामयितव्याभावोऽनात्मनस्तथात्वादित्याशङ्क्याऽऽह —
न हीति ।
सर्वात्मत्वमनात्मकामयितृत्वं च स्यादित्याशङ्क्याऽऽह —
अनात्म चेति ।
अथेत्यादिवाक्ये श्रौतमर्थमुक्त्वाऽर्थसिद्धमर्थं कथयति —
सर्वात्मदर्शिन इति ।
कर्मजडानां मतमुत्थाप्य श्रुतिविरोधेन प्रत्याचष्टे —
ये त्विति ।
ब्रह्मविदि प्रत्यवायप्राप्तिमङ्गीकृत्योक्तमिदानीं तत्प्राप्तिरेव तस्मिन्नास्तीत्याह —
येन चेति ।
यथोक्तस्यापि ब्रह्मविदो विहितत्वादेव नित्यादनुष्ठानं स्यादिति चेन्नेत्याह —
नित्यमेवेति ।
यो हि सदैवासंसारिणमात्मानमनुभवति न च हेयमादेयं वाऽऽत्मनोऽन्यत्पश्यति । यस्मादेवं तस्मात्तस्य कर्म संस्प्रष्टुमयोग्यम् । यथोक्तब्रह्मविद्यया कर्माधिकारहेतूनामुपमृदितत्वादित्यर्थः ।
कर्मसंबन्धस्तर्हि कस्येत्याशङ्क्याऽऽह —
यस्त्विति ।
न विरोधो विधिकाण्डस्येति शेषः ।
श्रुत्यर्थाभ्यां सिद्धमर्थमुपसंहरति —
अत इति ।
विद्यावशादित्येतत् । कामाभावात्कर्माभावाच्चेति द्रष्टव्यम् । अकामयमानोऽकुर्वाणश्चेति शेषः ।