देशान्तरप्राप्त्यायत्ता मुक्तिरित्येतन्निराकर्तुं न तस्येत्यादि व्याचष्टे —
तस्येत्यादिना ।
ब्रह्मैव सन्नित्येतदवतारयति —
स चेति ।
कथं वर्तमाने देहे तिष्ठन्नेव ब्रह्मभूतो भवति तत्राऽऽह —
सर्वात्मनो हीति ।
दृष्टान्तालोचनया दार्ष्टान्तिकेऽपि सदा ब्रह्मत्वं भातीति भावः ।
सदा ब्रह्मीभूतस्य मुक्तिर्नाम नास्तीति शङ्कित्वा परिहरति —
स कथमिति ।
परिहारमेव स्फोरयितुं न तस्येत्यादिवाक्यार्थमनुद्रवति —
तस्यैवेति ।
ब्रह्मैव सन्नित्यस्यार्थमनुवदति —
किन्त्विति ।
विद्वानिहैव ब्रह्म चेत्कथं तस्य ब्रह्मप्राप्तिरित्याशङ्क्याऽऽह —
ब्रह्मैवेति ।
यदुक्तं ब्रह्मैव सन्नित्यादि तदुपपादयति —
यस्मादिति ।
प्रागपि ब्रह्मभूतस्यैव पुनर्देहपाते ब्रह्मप्राप्तिरित्ययुक्तं विदुषां मृतस्य भावान्तरापत्तिस्वीकारादित्याशङ्क्याऽऽह —
न हीति ।
कथं तर्हि ब्रह्माप्येतीत्युच्यते तत्राऽऽह —
देहान्तरेति ।
विदुषो भावान्तरापत्तिर्मुक्तिरिति पक्षेऽपि किं दूषणमिति चेत्तदाह —
भावान्तरापत्तौ हीति ।
तथा चोपनिषदामप्रामाण्यं विना हेतुना स्यादिति भावः ।
भावान्तरापत्तिर्मुक्तिरित्यत्र दोषान्तरमाह —
कर्मेति ।
इतिपदादुपरिष्टात्क्रियापदस्य संबन्धः ।
अस्तु कर्मनिमित्तो मोक्षो ज्ञाननिमित्तस्तु मा भूत्तत्राऽऽह —
स चेति ।
प्रसंगः सर्वनाम्ना परामृश्यते । प्रतिषेधशास्त्रविरोधादिति भावः ।
मोक्षस्य कर्मसाध्यत्वे दोषान्तरमाह —
अनित्यत्वं चेति ।
तत्रोपयुक्तां व्याप्तिमाह —
न हीति ।
अस्तु तर्हि प्रासादादिवत्क्रियासाध्यस्य मोक्षस्याप्यनित्यत्वं नेत्याह —
नित्यश्चेति ।
कृतकोऽपि ब्रह्मभावो ध्वंसवन्नित्यः स्यादित्याशङ्क्याऽऽह —
न चेति ।
कृत्रिमस्वभावव्यावृत्त्यर्थं स्वाभाविकपदम् । ‘अतोऽन्यदार्तम् ’(बृ. उ. ३ । ४ । २) इति हि श्रुतिः । ध्वंसस्य तु विकल्पमात्रत्वान्नित्यत्वमसंमतमिति भावः ।
मोक्षोऽकृत्रिमस्वभावोऽपि कर्मोत्थः स्यादित्याशङ्क्याऽऽह —
स्वाभाविकश्चेदिति ।
अग्नेरौष्ण्यवदात्मनो मोक्षश्च स्वाभाविकस्वभावश्चेन्न स क्रियासाध्यो व्याघातादित्यर्थः ।
दृष्टान्तं समर्थयते —
न हीति ।
अरणिगतस्याग्नेरौष्ण्यप्रकाशौ नोपलभ्यते सति च ज्वलने दृश्यते तेन स्वाभाविकावपि तावागन्तुकौ कादाचित्कोपलब्धिमत्त्वादिति शङ्कते —
ज्वलनेति ।
न हि सतोऽग्नेरौष्ण्यादि कादाचित्कं युक्तं तद्दृष्टेर्व्यवधानस्य दार्वादेर्ध्वंसे मथनज्वलनादिना वह्न्यभिव्यक्तिमपेक्ष्य तत्स्वभावस्यौष्ण्यादेर्व्यक्त्यभ्युपगमादिति परिहरति —
नान्येति ।
तदेव प्रपञ्चयति —
ज्वलनादीति ।
मथनादिव्यापारवशात्प्रकाशादिना व्यज्यतेऽग्निरिति यदुच्यते तदग्नौ सत्येव तद्गतव्यापारापेक्षया तदौष्ण्याद्यभिव्यक्तिवशान्न भवति किन्तु देवदत्तदृष्टेरग्निधर्मौ व्यवहितौ न तु तौ कस्यचिद्दृष्ट्या संबध्यते ज्वलनादिव्यापारात्तु दृष्टेर्व्यवधानभङ्गे तयोरभिव्यक्तिरित्यर्थः ।
कथं तर्हि ज्वलनादिव्यापारादग्नेरौष्ण्यप्रकाशौ जाताविति बुद्धिस्तत्राऽऽह —
तदपेक्षयेति ।
ज्वलनादिव्यापाराद्दृष्टिव्यवधानभङ्गे वह्नेरौष्ण्यप्रकाशाभिव्यक्त्यपेक्षयेति यावत् ।
यथा वह्नेरौष्ण्यादि स्वाभाविकं न क्रियासाध्यं तथाऽऽत्मनो मुक्तिः स्वाभाविकी न क्रियासाध्येत्युक्तमिदानीमग्नेरौष्ण्यादि न स्वाभाविकमित्याशङ्क्याऽऽह —
यदीति ।
उदाहरिष्यामो मोक्षस्याऽऽत्मस्वभावस्याकर्मसाध्यत्वायेति शेषः ।
अथाग्नेः स्वाभाविको न कश्चिद्धर्मोऽस्ति यो मोक्षस्य दृष्टान्तः स्यादत आह —
न चेति ।
लब्धात्मकं हि वस्तु वस्त्वन्तरेण संबध्यते । अस्ति च निम्बादौ तिक्तत्वादिधीरित्यर्थः ।