बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९ ॥
तस्मिन् मोक्षसाधनमार्गे विप्रतिपत्तिर्मुमुक्षूणाम् ; कथम् ? तस्मिन् शुक्लं शुद्धं विमलम् आहुः केचित् मुमुक्षवः ; नीलम् अन्ये, पिङ्गलम् अन्ये, हरितं लोहितं च — यथादर्शनम् । नाड्यस्तु एताः सुषुम्नाद्याः श्लेष्मादिरससम्पूर्णाः — शुक्लस्य नीलस्य पिङ्गलस्येत्याद्युक्तत्वात् । आदित्यं वा मोक्षमार्गम् एवंविधं मन्यन्ते — ‘एष शुक्ल एष नीलः’ (छा. उ. ८ । ६ । १) इत्यादिश्रुत्यन्तरात् । दर्शनमार्गस्य च शुक्लादिवर्णासम्भवात् । सर्वथापि तु प्रकृतात् ब्रह्मविद्यामार्गात् अन्ये एते शुक्लादयः । ननु शुक्लः शुद्धः अद्वैतमार्गः — न, नीलपीतादिशब्दैः वर्णवाचकैः सह अनुद्रवणात् ; यान् शुक्लादीन् योगिनो मोक्षपथान् आहुः, न ते मोक्षमार्गाः ; संसारविषया एव हि ते — ‘चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इति शरीरदेशान्निःसरणसम्बन्धात् , ब्रह्मादिलोकप्रापका हि ते । तस्मात् अयमेव मोक्षमार्गः — यः आत्मकामत्वेन आप्तकामतया सर्वकामक्षये गमनानुपपत्तौ प्रदीपनिर्वाणवत् चक्षुरादीनां कार्यकरणानाम् अत्रैव समवनयः — इति एषः ज्ञानमार्गः पन्थाः, ब्रह्मणा परमात्मस्वरूपेणैव ब्राह्मणेन त्यक्तसर्वैषणेन, अनुवित्तः । तेन ब्रह्मविद्यामार्गेण ब्रह्मवित् अन्यः अपि एति । कीदृशो ब्रह्मवित् तेन एतीत्युच्यते — पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्राद्येषणः, परमात्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तः तैजसश्च — आत्मभूतः इहैव इत्यर्थः ; ईदृशो ब्रह्मवित् तेन मार्गेण एति । न पुनः पुण्यादिसमुच्चयकारिणो ग्रहणम् , विरोधादित्यवोचाम ; ‘अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः’ (महा. भा. रा. ध. ४७ । ५५) इति च स्मृतेः ; ‘त्यज धर्ममधर्मं च’ (मो. ध. ३२९ । ४०) इत्यादि पुण्यापुण्यत्यागोपदेशात् ; ‘निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः’ (मो. ध. २६३ । ३४) ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः’ (मो. ध. १७५ । ३७) इत्यादिस्मृतिभ्यश्च । उपदेक्ष्यति च इहापि तु — ‘एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्’ (बृ. उ. ४ । ४ । २३) इति कर्मप्रयोजनाभावे हेतुमुक्त्वा, ‘तस्मादेवंविच्छान्तो दान्तः’ (बृ. उ. ४ । ४ । २३) इत्यादिना सर्वक्रियोपरमम् । तस्मात् यथाव्याख्यातमेव पुण्यकृत्त्वम् । अथवा यो ब्रह्मवित् तेन एति, स पुण्यकृत् तैजसश्च — इति ब्रह्मवित्स्तुतिरेषा ; पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिद्धं लोके, ताभ्याम् अतः ब्रह्मवित् स्तूयते प्रख्यातमहाभाग्यत्वाल्लोके ॥
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९ ॥
तस्मिन् मोक्षसाधनमार्गे विप्रतिपत्तिर्मुमुक्षूणाम् ; कथम् ? तस्मिन् शुक्लं शुद्धं विमलम् आहुः केचित् मुमुक्षवः ; नीलम् अन्ये, पिङ्गलम् अन्ये, हरितं लोहितं च — यथादर्शनम् । नाड्यस्तु एताः सुषुम्नाद्याः श्लेष्मादिरससम्पूर्णाः — शुक्लस्य नीलस्य पिङ्गलस्येत्याद्युक्तत्वात् । आदित्यं वा मोक्षमार्गम् एवंविधं मन्यन्ते — ‘एष शुक्ल एष नीलः’ (छा. उ. ८ । ६ । १) इत्यादिश्रुत्यन्तरात् । दर्शनमार्गस्य च शुक्लादिवर्णासम्भवात् । सर्वथापि तु प्रकृतात् ब्रह्मविद्यामार्गात् अन्ये एते शुक्लादयः । ननु शुक्लः शुद्धः अद्वैतमार्गः — न, नीलपीतादिशब्दैः वर्णवाचकैः सह अनुद्रवणात् ; यान् शुक्लादीन् योगिनो मोक्षपथान् आहुः, न ते मोक्षमार्गाः ; संसारविषया एव हि ते — ‘चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इति शरीरदेशान्निःसरणसम्बन्धात् , ब्रह्मादिलोकप्रापका हि ते । तस्मात् अयमेव मोक्षमार्गः — यः आत्मकामत्वेन आप्तकामतया सर्वकामक्षये गमनानुपपत्तौ प्रदीपनिर्वाणवत् चक्षुरादीनां कार्यकरणानाम् अत्रैव समवनयः — इति एषः ज्ञानमार्गः पन्थाः, ब्रह्मणा परमात्मस्वरूपेणैव ब्राह्मणेन त्यक्तसर्वैषणेन, अनुवित्तः । तेन ब्रह्मविद्यामार्गेण ब्रह्मवित् अन्यः अपि एति । कीदृशो ब्रह्मवित् तेन एतीत्युच्यते — पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्राद्येषणः, परमात्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तः तैजसश्च — आत्मभूतः इहैव इत्यर्थः ; ईदृशो ब्रह्मवित् तेन मार्गेण एति । न पुनः पुण्यादिसमुच्चयकारिणो ग्रहणम् , विरोधादित्यवोचाम ; ‘अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः’ (महा. भा. रा. ध. ४७ । ५५) इति च स्मृतेः ; ‘त्यज धर्ममधर्मं च’ (मो. ध. ३२९ । ४०) इत्यादि पुण्यापुण्यत्यागोपदेशात् ; ‘निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः’ (मो. ध. २६३ । ३४) ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः’ (मो. ध. १७५ । ३७) इत्यादिस्मृतिभ्यश्च । उपदेक्ष्यति च इहापि तु — ‘एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्’ (बृ. उ. ४ । ४ । २३) इति कर्मप्रयोजनाभावे हेतुमुक्त्वा, ‘तस्मादेवंविच्छान्तो दान्तः’ (बृ. उ. ४ । ४ । २३) इत्यादिना सर्वक्रियोपरमम् । तस्मात् यथाव्याख्यातमेव पुण्यकृत्त्वम् । अथवा यो ब्रह्मवित् तेन एति, स पुण्यकृत् तैजसश्च — इति ब्रह्मवित्स्तुतिरेषा ; पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिद्धं लोके, ताभ्याम् अतः ब्रह्मवित् स्तूयते प्रख्यातमहाभाग्यत्वाल्लोके ॥

तस्मिन्नित्यादिपूर्वपक्षमुत्थापयति —

तस्मिन्निति ।

विप्रतिपत्तिमेव प्रश्नपूर्वकं विशदयति —

कथमित्यादिना ।

पिङ्गलं वह्निज्वालातुल्यम् । लोहितं जपाकुसुमसंनिभम् ।

सप्रपञ्चं शब्दस्पर्शरूपरसादिमद्ब्रह्म तदुपासनमनुसृत्य तत्प्राप्तिमार्गे विवादो मुमुक्षूणामित्याह —

यथादर्शनमिति।

तथाऽपि कथं ब्रह्मप्राप्तिमार्गे शुक्लादिरूपसिद्धिः ।

न हि ज्ञानस्य रूपादिमत्त्वमित्याशङ्क्याऽऽह —

नाड्यस्त्विति ।

तासामपि कथं यथोक्तरूपवत्त्वमित्याशङ्क्याऽऽह —

श्लेष्मादीति ।

तथाऽपि कथं शुक्लादिरूपवत्त्वमित्याशङ्क्य नाडीखण्डोक्तं स्मारयति —

शुक्लस्येति ।

नाडीपरिग्रहे नियामकाभावमाशङ्क्य पक्षान्तरमाह —

आदित्यं वेति ।

एवंविधं शुक्लादिनानावर्णमित्यर्थः ।

तस्य तथात्वे प्रमाणमाह —

एष इति ।

प्रकृते ज्ञानमार्गे किमिति मार्गान्तरं कल्प्यते तत्राऽऽह —

दर्शनेति ।

तर्हि नाडीपक्षो वाऽऽदित्यपक्षो वा कतरो विवक्षितस्तत्राऽऽह —

सर्वथाऽपीति ।

शुक्लमार्गस्य ज्ञानमार्गादन्यत्वमाक्षिपति —

नन्विति ।

शुक्लशब्दस्य नाद्वैतमार्गविषयत्वं नीलादिशब्दसमभिव्याहारविरोधादिति परिहरति —

न नीलेति ।

सैद्धान्तिकमन्त्रभागं व्याख्यातुं पूर्वपक्षं दूषयति —

याञ्छुक्लादीनिति ।

न केवलं देहदेशनिःसरणसंबन्धादेव नाडीभेदानां संसारविषयत्वं किन्तु ब्रह्मलोकादिसंबन्धादपीत्याह —

ब्रह्मादीति ।

आदित्योऽपि देवयानमध्यपाती ब्रह्मलोकप्रापकः संसारहेतुरेवेति मन्वानो मोक्षमार्गमुपसंहरति —

तस्मादिति ।

आप्तकामतया ज्ञानमार्ग इति संबन्धः । एवं भूमिकां कृत्वैष इत्यस्यार्थमाह —

सर्वकामेति ।

तथा तैलादिविलये प्रदीपस्य ज्वलनानुपपत्तौ तेजोमात्रे निर्वाणमिष्यते तथा स्थूलस्य सूक्ष्मस्य च सर्वस्यैव कामस्य ज्ञानात्क्षये सति गत्यनुपपत्तावत्रैव प्रत्यगात्मनि कार्यकरणानामेकीभावेनावसानमित्ययमेषशब्दार्थ इत्यर्थः ।

पन्था इत्येतद्व्याचष्टे —

ज्ञानमार्ग इति ।

इत्थम्भावे तृतीयामाश्रित्याऽऽह —

परमात्मेति ।

अनुवेदनकर्तृर्ब्राह्मणस्य संन्यासित्वं दर्शयति —

त्यक्तेति ।

विप्रतिपत्तिं निराकृत्य मोक्षमार्गं निर्धार्य तेन धीरा अपियन्तीत्यत्रोक्तं निगमयति —

तेनेति ।

अन्योऽपि मन्त्रदृशः सकाशादिति शेषः । इहेति जीवदवस्थोक्तिः ।

समुच्चयकारिणोऽत्र ब्रह्मप्राप्तिर्विवक्ष्यतेति केचित्तान्प्रत्याह —

न पुनरिति ।

विरोधाज्ज्ञानकर्मणोरिति शेषः ।

किञ्च क्रमसमुच्चयः समसमुच्चयो वेति विकल्प्याऽऽद्यमङ्गीकृत्य द्वीतीयं दृषयति —

अपुण्येति ।

ज्ञानस्य कर्मासमुच्चयेऽपि विवेकज्ञानेन समुच्चयोऽस्तीत्याशङ्क्याऽऽह —

त्यजेति ।

ब्रह्मविदोऽपि स्तुत्यादिदृष्टेस्तेन समुच्चयो ज्ञानस्येत्याशङ्क्याऽऽह —

निराशिषमिति ।

काम्याननुष्ठानमनारम्भः । अक्षीणत्वं निषिद्धानाचरणम् । क्षीणकर्मत्वं नित्यादिकर्मराहित्यम् ।

असमुच्चये वाक्यान्तरमाह —

नेत्यादिना ।

एकता निरपेक्षता सर्वोदासीनतेति यावत् । समता मित्रोदासीनशत्रुबुद्धिव्यतिरेकेण सर्वत्र स्वस्मिन्निव दृष्टिः । दण्डनिधानमहिंसापरत्वम् ।
“अर्थस्य मूलं निकृतिः क्षमा च कामस्य चित्तं च वपुर्वयश्च ।
धर्मस्य यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः”॥
इत्यादिचतुर्विधे पुरुषार्थे साधनभेदोपदेशि वाक्यमादिशब्दार्थः । इत्यादिस्मृतिभ्यश्च न पुण्यादिसमुच्चयकारिणो ग्रहणमिति संबन्धः ।

तथाऽपि प्रकृते मन्त्रे समुच्चयो भातीत्याशङ्क्याऽऽह —

उपदेक्ष्यतीति ।

वाक्यशेषादिपर्यालोचनासिद्धमर्थमुपसंहरति —

तस्मादिति ।

पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्राद्येषणो ब्रह्मवित्तेनैतीति क्रमो न युज्यतेऽश्रुतत्वादित्याशङ्क्याऽऽह —

अथवेति ।

स्तुतिमेवोपपादयति —

पुण्यकृतीति ।

तेजांसि करणान्युपसंहृत्य स्थितस्तैजसो दहराद्युपासीनो योगी तस्मिन्नणिमाद्यैश्वर्यान्महानुभावत्वप्रसिद्धिः । ताभ्यां पुण्यकृत्तैजसाभ्यामित्यर्थः ।

अतःशब्दपरामृष्टं स्पष्टयति —

प्रख्यातेति ।

पुण्यकृत्तैजसयोरिति शेषः ॥ ९ ॥