अनन्दा नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधो जनाः ॥ ११ ॥
यदि ते अदर्शनलक्षणं तमः प्रविशन्ति, को दोष इत्युच्यते — अनन्दाः अनानन्दाः असुखा नाम ते लोकाः, तेन अन्धेनादर्शनलक्षणेन तमसा आवृताः व्याप्ताः, — ते तस्य अज्ञानतमसो गोचराः ; तान् ते प्रेत्य मृत्वा अभिगच्छन्ति अभियान्ति ; के ? ये अविद्वांस ; किं सामान्येन अविद्वत्तामात्रेण ? नेत्युच्यते — अबुधः, बुधेः अवगमनार्थस्य धातोः क्विप्प्रत्ययान्तस्य रूपम् , आत्मावगमवर्जिता इत्यर्थः ; जनाः प्राकृता एव जननधर्माणो वा इत्येतत् ॥
अनन्दा नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधो जनाः ॥ ११ ॥
यदि ते अदर्शनलक्षणं तमः प्रविशन्ति, को दोष इत्युच्यते — अनन्दाः अनानन्दाः असुखा नाम ते लोकाः, तेन अन्धेनादर्शनलक्षणेन तमसा आवृताः व्याप्ताः, — ते तस्य अज्ञानतमसो गोचराः ; तान् ते प्रेत्य मृत्वा अभिगच्छन्ति अभियान्ति ; के ? ये अविद्वांस ; किं सामान्येन अविद्वत्तामात्रेण ? नेत्युच्यते — अबुधः, बुधेः अवगमनार्थस्य धातोः क्विप्प्रत्ययान्तस्य रूपम् , आत्मावगमवर्जिता इत्यर्थः ; जनाः प्राकृता एव जननधर्माणो वा इत्येतत् ॥