आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ १२ ॥
आत्मानं स्वं परं सर्वप्राणिमनीषितज्ञं हृत्स्थम् अशनायादिधर्मातीतम् , चेत् यदि, विजानीयात् सहस्रेषु कश्चित् ; चेदिति आत्मविद्याया दुर्लभत्वं दर्शयति ; कथम् ? अयम् पर आत्मा सर्वप्राणिप्रत्ययसाक्षी, यः नेति नेतीत्याद्युक्तः, यस्मान्नान्योऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता, समः सर्वभूतस्थो नित्यशुद्धबुद्धमुक्तस्वभावः — अस्मि भवामि — इति ; पूरुषः पुरुषः ; सः किमिच्छन् — तत्स्वरूपव्यतिरिक्तम् अन्यद्वस्तु फलभूतं किमिच्छन् कस्य वा अन्यस्य आत्मनो व्यतिरिक्तस्य कामाय प्रयोजनाय ; न हि तस्य आत्मन एष्टव्यं फलम् , न चाप्यात्मनोऽन्यः अस्ति, यस्य कामाय इच्छति, सर्वस्य आत्मभूतत्वात् ; अतः किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत् , भ्रंशेत् , शरीरोपाधिकृतदुःखमनु दुःखी स्यात् , शरीरतापमनुतप्येत । अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्त्वन्तरेप्सोः ; ‘ममेदं स्यात् , पुत्रस्य इदम् , भार्याया इदम्’ इत्येवमीहमानः पुनःपुनर्जननमरणप्रबन्धरूढः शरीररोगमनुरुज्यते ; सर्वात्मदर्शिनस्तु तदसम्भव इत्येतदाह ॥
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ १२ ॥
आत्मानं स्वं परं सर्वप्राणिमनीषितज्ञं हृत्स्थम् अशनायादिधर्मातीतम् , चेत् यदि, विजानीयात् सहस्रेषु कश्चित् ; चेदिति आत्मविद्याया दुर्लभत्वं दर्शयति ; कथम् ? अयम् पर आत्मा सर्वप्राणिप्रत्ययसाक्षी, यः नेति नेतीत्याद्युक्तः, यस्मान्नान्योऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता, समः सर्वभूतस्थो नित्यशुद्धबुद्धमुक्तस्वभावः — अस्मि भवामि — इति ; पूरुषः पुरुषः ; सः किमिच्छन् — तत्स्वरूपव्यतिरिक्तम् अन्यद्वस्तु फलभूतं किमिच्छन् कस्य वा अन्यस्य आत्मनो व्यतिरिक्तस्य कामाय प्रयोजनाय ; न हि तस्य आत्मन एष्टव्यं फलम् , न चाप्यात्मनोऽन्यः अस्ति, यस्य कामाय इच्छति, सर्वस्य आत्मभूतत्वात् ; अतः किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत् , भ्रंशेत् , शरीरोपाधिकृतदुःखमनु दुःखी स्यात् , शरीरतापमनुतप्येत । अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्त्वन्तरेप्सोः ; ‘ममेदं स्यात् , पुत्रस्य इदम् , भार्याया इदम्’ इत्येवमीहमानः पुनःपुनर्जननमरणप्रबन्धरूढः शरीररोगमनुरुज्यते ; सर्वात्मदर्शिनस्तु तदसम्भव इत्येतदाह ॥