बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन्सन्देह्ये गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥
किं च यस्य ब्राह्मणस्य, अनुवित्तः अनुलब्धः, प्रतिबुद्धः साक्षात्कृतः, कथम् ? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेनावगतः, आत्मा अस्मिन्सन्देह्ये सन्देहे अनेकानर्थसङ्कटोपचये, गहने विषमे अनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे, प्रविष्टः ; स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थः ; स विश्वकृत् विश्वस्य कर्ता ; कथं विश्वकृत्त्वम् , तस्य किं विश्वकृदिति नाम इत्याशङ्क्याह — सः हि यस्मात् सर्वस्य कर्ता, न नाममात्रम् ; न केवलं विश्वकृत् परप्रयुक्तः सन् , किं तर्हि तस्य लोकः सर्वः ; किमन्यो लोकः अन्योऽसावित्युच्यते — स उ लोक एव ; लोकशब्देन आत्मा उच्यते ; तस्य सर्व आत्मा, स च सर्वस्यात्मेत्यर्थः । य एष ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतया अनुवित्तः आत्मा अनर्थसङ्कटे गहने प्रविष्टः, स न संसारी, किं तु पर एव ; यस्मात् विश्वस्य कर्ता सर्वस्य आत्मा, तस्य च सर्व आत्मा । एक एवाद्वितीयः पर एवास्मीत्यनुसन्धातव्य इति श्लोकार्थः ॥
यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन्सन्देह्ये गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥
किं च यस्य ब्राह्मणस्य, अनुवित्तः अनुलब्धः, प्रतिबुद्धः साक्षात्कृतः, कथम् ? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेनावगतः, आत्मा अस्मिन्सन्देह्ये सन्देहे अनेकानर्थसङ्कटोपचये, गहने विषमे अनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे, प्रविष्टः ; स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थः ; स विश्वकृत् विश्वस्य कर्ता ; कथं विश्वकृत्त्वम् , तस्य किं विश्वकृदिति नाम इत्याशङ्क्याह — सः हि यस्मात् सर्वस्य कर्ता, न नाममात्रम् ; न केवलं विश्वकृत् परप्रयुक्तः सन् , किं तर्हि तस्य लोकः सर्वः ; किमन्यो लोकः अन्योऽसावित्युच्यते — स उ लोक एव ; लोकशब्देन आत्मा उच्यते ; तस्य सर्व आत्मा, स च सर्वस्यात्मेत्यर्थः । य एष ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतया अनुवित्तः आत्मा अनर्थसङ्कटे गहने प्रविष्टः, स न संसारी, किं तु पर एव ; यस्मात् विश्वस्य कर्ता सर्वस्य आत्मा, तस्य च सर्व आत्मा । एक एवाद्वितीयः पर एवास्मीत्यनुसन्धातव्य इति श्लोकार्थः ॥

न केवलमात्मविद्यारसिकस्य कायक्लेशराहित्यं किन्तु कृतकृत्यता चास्तीत्याह —

किञ्चेति ।

सन्देहे पृथिव्यादिभिर्भूतैरुपचिते शरीरे ।

सन्देहत्वं साधयति —

अनेकेति ।

विषमत्वं विशदयति —

अनेकशतेति ।

न नाममात्रमित्यत्र पुरस्तान्नञस्तस्मादिति पठितव्यं यस्मादित्युपक्रमाद्विश्वकृत्त्वमिति शेषः । परशब्दो विद्याविषयः । विश्वकृत्कृतकृत्य इत्येतत् ।

लोकलोकिविभागेन भेदं शङ्कित्वा दूषयति —

किमित्यादिना ।

यस्येत्यादिमन्त्रस्य तात्पर्यार्थं संगृह्णाति —

य एष इति ।

अस्त्वेवं किं तावतेत्याशङ्क्याऽऽह —

एक एवेति ।

यो हि परः सर्वप्रकारभेदराहित्यात्पूर्णतया वर्तते स एवास्मीत्यात्माऽनुसन्धातव्य इति योजना ॥ १३ ॥