वेदानुवचनादीनामात्मविविदिषासाधनत्वमाक्षिपति —
कथमिति ।
उपनिषद्भिरिवाऽऽत्मा तैरपि ज्ञायतामित्याशङ्क्याऽऽह —
नैवेति।
कर्मणामप्रमाणत्वेऽपि परम्परया ज्ञानहेतुत्वाद्विविदिषाश्रुतिविरुद्धेति समाधत्ते —
नैष दोष इति।
तदेव स्फुटयति —
कर्मभिरिति।
तत्र श्रुत्यन्तरं प्रमाणयति —
तथा हीति।
ततो नित्याद्यनुष्ठानाद्विशुद्धधीरात्मानं सदा चिन्तयन्नुपनिषद्भिस्तं पश्यतीत्यर्थः । आदिशब्देन “कषायपक्तिरि” त्यादिस्मृतिसंग्रहः ।
नित्यकर्मणां संस्कारार्थत्वे प्रमाणं पृच्छति —
कथमिति।
यद्यपि श्रुतिस्मृतिभ्यां कर्मभिः संस्कृतस्योपनिषद्भिरात्मा ज्ञातुं शक्यते तथाऽपि तेषां संस्कारार्थत्वे किं प्रमाणमिति प्रश्ने श्रुतिस्मृती प्रमाणयति —
स ह वा इत्यादिना ।
किं पुनः स्मृतिशास्त्रं तदाह —
अष्टाचत्वारिंशदिति ।
अष्टावनायासादयो गुणाश्चत्वारिंशद्गर्भाधानादयः संस्कारा इति विभागाः ।
बहुवचनोपात्तं स्मृत्यन्तरमाह —
गीतासु चेति।
पदान्तरमादाय व्याचष्टे —
यज्ञेनेतीति।
तेषां संस्कारार्थत्वेऽपि कथं ज्ञानसाधनत्वमित्याशङ्क्याऽऽह —
संस्कृतस्येति।
दानेन विविदिषन्तीति पूर्वेण संबन्धः ।
कथं पुनः स्वतन्त्रं दानं विविदिषाकारणमत आह —
दानमपीति।
विविदिषाहेतुरिति शेषः । तपसेत्यत्रापि पूर्ववदन्वयः । कामानशनं रागद्वेषरहितैरिन्द्रियैर्विषयसेवनं यदृच्छालाभसन्तुष्टत्वमिति यावत् ।
यथाश्रुतार्थत्वे का हानिरित्याशङ्क्याऽऽह —
न त्विति।
भवतूपात्तानां वेदानुवचनादीनामिष्यमाणे ज्ञाने विनियोगस्तथाऽपि कथं सर्वं नित्यं कर्म तत्र विनियुक्तमित्याशङ्क्याऽऽह —
वेदानुवचनेति।
उपलक्षणफलमाह —
एवमिति।
प्रणाड्या कर्मणो मुक्तिहेतुत्वे काण्डद्वयस्यैकवाक्यत्वमपि सिध्यतीत्याह —
एवं कर्मेति।
वाक्यान्तरमवतार्य व्याकरोति —
एवमिति।
तस्यैवार्थमाह —
यथोक्तेनेति।
यज्ञाद्यनुष्ठानाद्विशुद्धिद्वारा विविदिषोत्पत्तौ गुरुपादोपसर्पणं श्रवणादि चेत्यनेन क्रमेणेत्यर्थः । यथाप्रकाशितं मोक्षप्रकरणे मन्त्रब्राह्मणाभ्यामुक्तलक्षणमित्यर्थः । योगिशब्दो जीवन्मुक्तविषयः ।
एवकारं व्याकरोति —
एवमिति।
अवधारणमाक्षिप्य समाधत्ते —
नन्वित्यादिना।
एवकारस्तर्हि त्यजतामित्याशङ्क्याऽऽह —
किन्त्विति।
आत्मवेदनेऽपि कर्मित्वं स्यादिति चेन्नेत्याह —
एवं त्विति।
कथमात्मविदोऽपि मुनित्वमसाधारणं तदाह —
एतस्मिन्निति।
इतश्चात्मविदो न कर्मित्वमित्याह —
किञ्चेति।
आत्मलोकमिच्छतां मुमुक्षूणामपि कर्मत्यागश्रवणादात्मविदां न कर्मितेति किं वक्तव्यमित्यर्थः । ताच्छील्यं वैराग्यातिशयशालित्वम् ।
अवधारणसामर्थ्यसिद्धमर्थमाह —
एतमेवेति।
पारिव्राज्ये लोकत्रयार्थिनामनधिकारे दृष्टान्तमाह —
न हीति।
लोकत्रयार्थिनश्चेत् पारिव्राज्ये नाधिक्रियन्ते कुत्र तर्हि तेषामधिकारस्तत्राऽऽह —
तस्मादिति।
स्वर्गकामस्य स्वर्गसाधने यागेऽधिकारवल्लोकत्रयार्थिनामपि तत्साधने पुत्रादावधिकार इत्यर्थः ।
पुत्रादीनां बाह्यलोकसाधनत्वे प्रमाणमाह —
पुत्रेणेति।
पुत्रादीनां लोकत्रयसाधनत्वे सिद्धे फलितमाह —
अत इति।
अतत्साधनत्वं लोकत्रयं प्रत्यनुपायत्वम् ।
अवधारणार्थमुपसंहरति —
तस्मादिति।
लोकत्रयार्थिनां पारिव्राज्येऽनधिकारादिति यावत् ।
आत्मलोकस्य स्वरूपत्वेन सदाऽऽप्तत्वात्कथं तत्रेच्छेत्याशङ्क्याऽऽह —
आत्मेति।
तस्याऽऽत्मत्वेन नित्यप्राप्तत्वेऽप्यविद्यया व्यवहितत्वात्प्रेप्या संभवतीति भावः ।
भवत्वात्मलोकप्रेप्सा तथाऽपि किं तत्प्राप्तिसाधनं तदाह —
तस्मादिति।
अविद्यावशात्तदीप्सासंभवादित्यर्थः । तदिच्छाया दौर्लभ्यं द्योतयितुं चेच्छब्दः । मुख्यत्वं श्रुत्यक्षरप्रतिपन्नत्वम् ।
प्रनाडिकासाधनेभ्यो वेदानुवचनादिभ्यो विशेषमाह —
अन्तरङ्गमिति।
पारिव्राज्यमेवात्मलोकस्यान्तरङ्गसाधनमिति दृष्टान्तमाह —
यथेति।
तथा पारिव्राज्यमेवात्मलोकस्य साधनमिति शेषः ।
पारिव्राज्यमेवेति नियमे हेतुमाह —
पुत्रादीति।
तस्यान्यत्र विनियुक्तत्वादिति शेषः ।
यद्यपि केवलं पुत्रादिकं नाऽऽत्मलोकप्रापकं तथाऽपि पारिव्राज्यसमुच्चितं तथा स्यादित्याशङ्क्याऽऽह —
असंभवेनेति।
न हि परिव्राजकस्य पुत्रादि तद्वतो वा पारिव्राज्यं संभवति । उक्तं च समुच्चयं निराकुर्वद्भिः सपरिकरस्य ज्ञानस्य कर्मादिना विरुद्धत्वं तेन कुतः समुच्चितं पुत्राद्यात्मलोकप्रापकमित्यर्थः ।
साधनान्तरासंभवे फलितमुपसंहरति —
तस्मादात्मानमिति।
प्रव्रजन्तीति वर्तमानापदेशान्नात्र विधिरस्तीत्याशङ्क्याग्निहोत्रं जुहोतीतिवद्विधिमाश्रित्याऽऽह —
यथा चेति।
पारिव्राज्यविधिमुक्त्वा तदपेक्षितमर्थवादमाकाङ्क्षापूर्वकमुत्थापयति —
कुतः पुनरिति।
उत्थापितस्यार्थवादस्य तात्पर्यमाह —
तत्रेति।
आत्मलोकार्थिनां पारिव्राज्यनियमः सप्तम्यर्थः ।
अर्थवास्थान्यक्षराणि व्याचष्टे —
तदेतदिति।
क्रियापदेन स्मेति संबध्यते ।
निपातद्वयस्यार्थमाह —
किलेति।
प्रजां न कामयन्त इत्युत्तरत्र संबन्धः ।
प्रजामात्रे श्रुते कथं कर्मादि गृह्यते तत्राऽऽह —
प्रजेति।
आकाङ्क्षापूर्वकमन्वयमन्वाचष्टे —
प्रजां किमिति।
अकामयमानत्वस्य पर्यवसानं दर्शयति —
पुत्रादीति।
पूर्वे विद्वांसः साधनत्रयं नानुतिष्ठन्तीत्युक्तमाक्षिपति —
नन्विति।
एषणाभ्यो व्युत्तिष्ठतां किं तदनुष्ठानेनेत्याशङ्क्याऽऽह —
तद्बलाद्धीति।
आत्मविदामपरविद्यानुष्ठानं दूषयति —
नापवादादिति।
अथात्र सर्वस्याऽऽनात्मनो दर्शनमेवापोद्यते न त्वपरस्य ब्रह्मणो दर्शनमत आह —
अपरब्रह्मणोऽपीति।
तदपवादे श्रुत्यन्तरमाह —
यत्रेति।
यस्मिन्भूम्नि स्थितश्चक्षुरादिभिरन्यत्र पश्यति न शृणोतीत्यादिना च दर्शनादिव्यवहारस्य वारितत्वादात्मविदो न युक्तमपरब्रह्मदर्शनमित्यर्थः ।
तत्रैव हेत्वन्तरमाह —
पूर्वेति।
प्रतिषेधप्रकारमभिनयति —
अपूर्वमिति।
इतश्चात्मविदां नापरब्रह्मदर्शनमित्याह —
तत्केनेति।
अपरब्रह्मदर्शनासंभवे किं तेषामेषणाभ्यो व्युत्थाने कारणमित्याशङ्क्याऽऽह —
तस्मादिति।
साधनत्रयमननुतिष्ठतामभिप्रायं प्रश्नपूर्वकमाह —
कः पुनरित्यादिना।
कैवल्यमेव तत्साध्यं फलमित्याशङ्क्याऽऽह —
प्रजा हीति।
निर्ज्ञाता सोऽयमित्यादिश्रुताविति शेषः ।
स एव तर्हि प्रजया साध्यतामिति चेन्नेत्याह —
स चेति।
आत्मव्यतिरिक्तो नास्तीत्युक्तमुपपादयति —
सर्वं हीति ।
आत्मव्यतिरिक्तस्यैव लोकस्य प्रजादिसाध्यत्वमिष्यतामिति चेन्नेत्याह —
आत्मा चेति ।
आत्मयाजिनः संस्कारार्थं कर्मेत्यङ्गीकारादात्मनोऽस्ति संस्कार्यत्वमित्याशङ्क्याऽऽह —
यदपीति ।
अथाङ्गाङ्गित्वं च संस्कार्यत्वं च मुख्यात्मदर्शनविषयमेव किं नेष्यते तत्राऽऽह —
न हीति ।
आत्मविदां प्रजादिसाध्याभावमुपसंहरति —
तस्मान्नेति।
केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —
अविदुषां हीति ।
केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह —
न हीति।
आत्मविदां प्रजादिसाध्याभावमुपसंहरति —
तस्मान्नेति।
केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —
अविदुषां हीति।
केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह —
न हीति।
तत्र प्रवृत्तिरिति संबन्धः । अविद्वद्दर्शनविषय इति च्छेदः ।
उक्तेऽर्थे वाक्यमवतार्य व्याचष्टे —
तदेतदिति।
आत्मा चेत्तदभिप्रेतं फलं तर्हि तत्र साधनेन भवितव्यमित्याशङ्क्याऽऽह —
न चेति।
क्व तर्हि साधनमेष्टव्यमित्याशङ्क्याऽऽह —
साध्यस्येति।
विपक्षे दोषमाह —
असाध्यस्येति।
येषामित्यादिवाक्यार्थमुपसंहरति —
तस्मादिति ।
ब्राह्मणानां ब्रह्मविदां प्रजादिभिः साध्याभावादिति यावत् ।
वाक्यान्तरं प्रश्नद्वारेणावतार्य पाञ्चमिकं व्याख्यानं तस्य स्मारयति —
त एवमित्यादिना ।