बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
आगमप्रधानेन मधुकाण्डेन ब्रह्मतत्त्वं निर्धारितम् । पुनः तस्यैव उपपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्षप्रतिपक्षपरिग्रहं कृत्वा विगृह्यवादेन विचारितम् । शिष्याचार्यसम्बन्धेन च षष्ठे प्रश्नप्रतिवचनन्यायेन सविस्तरं विचार्योपसंहृतम् । अथेदानीं निगमनस्थानीयं मैत्रेयीब्राह्मणमारभ्यते ; अयं च न्यायः वाक्यकोविदैः परिगृहीतः — ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्’ (न्या. सू. १ । १ । ३९) इति । अथवा आगमप्रधानेन मधुकाण्डेन यत् अमृतत्वसाधनं ससन्न्यासमात्मज्ञानमभिहितम् , तदेव तर्केणापि अमृतत्वसाधनं ससन्न्यासमात्मज्ञानमधिगम्यते ; तर्कप्रधानं हि याज्ञवल्कीयं काण्डम् ; तस्मात् शास्त्रतर्काभ्यां निश्चितमेतत् — यदेतत् आत्मज्ञानं ससन्न्यासम् अमृतत्वसाधनमिति ; तस्मात् शास्त्रश्रद्धावद्भिः अमृतत्वप्रतिपित्सुभिः एतत् प्रतिपत्तव्यमिति ; आगमोपपत्तिभ्यां हि निश्चितोऽर्थः श्रद्धेयो भवति अव्यभिचारादिति । अक्षराणां तु चतुर्थे यथा व्याख्यातोऽर्थः, तथा प्रतिपत्तव्योऽत्रापि ; यान्यक्षराणि अव्याख्यातानि तानि व्याख्यास्यामः ॥
आगमप्रधानेन मधुकाण्डेन ब्रह्मतत्त्वं निर्धारितम् । पुनः तस्यैव उपपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्षप्रतिपक्षपरिग्रहं कृत्वा विगृह्यवादेन विचारितम् । शिष्याचार्यसम्बन्धेन च षष्ठे प्रश्नप्रतिवचनन्यायेन सविस्तरं विचार्योपसंहृतम् । अथेदानीं निगमनस्थानीयं मैत्रेयीब्राह्मणमारभ्यते ; अयं च न्यायः वाक्यकोविदैः परिगृहीतः — ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्’ (न्या. सू. १ । १ । ३९) इति । अथवा आगमप्रधानेन मधुकाण्डेन यत् अमृतत्वसाधनं ससन्न्यासमात्मज्ञानमभिहितम् , तदेव तर्केणापि अमृतत्वसाधनं ससन्न्यासमात्मज्ञानमधिगम्यते ; तर्कप्रधानं हि याज्ञवल्कीयं काण्डम् ; तस्मात् शास्त्रतर्काभ्यां निश्चितमेतत् — यदेतत् आत्मज्ञानं ससन्न्यासम् अमृतत्वसाधनमिति ; तस्मात् शास्त्रश्रद्धावद्भिः अमृतत्वप्रतिपित्सुभिः एतत् प्रतिपत्तव्यमिति ; आगमोपपत्तिभ्यां हि निश्चितोऽर्थः श्रद्धेयो भवति अव्यभिचारादिति । अक्षराणां तु चतुर्थे यथा व्याख्यातोऽर्थः, तथा प्रतिपत्तव्योऽत्रापि ; यान्यक्षराणि अव्याख्यातानि तानि व्याख्यास्यामः ॥

समाप्ते शारीरकब्राह्मणे वंशब्राह्मणं व्याख्यातव्यं कृतं गतार्थेन मैत्रेयीब्राह्मणेनेत्याशङ्क्य मधुकाण्डार्थमनुद्रवति —

आगमेति ।

पाञ्चमिकमर्थमनुभाषते —

पुनरिति ।

तस्यैव ब्रह्मणस्तत्त्वमिति शेषः । विगृह्यवादो जयपराजयप्रधानो जल्पन्यायः ।

षष्ठ प्रतिष्ठापितमनुवदति —

शिष्येति ।

प्रश्नप्रतिवचनन्यायस्तत्त्वनिर्णयप्रधानो वादः । उपसंहृतं तदेव तत्त्वमिति शेषः ।

संप्रत्युत्तरब्राह्मणस्यागतार्थत्वमाह —

अथेति ।

आगमोपपत्तिभ्यां निश्चिते तत्त्वे निगमनमकिञ्चित्करमित्याशङ्क्याऽऽह —

अयं चेति ।

प्रकारान्तरेण संगतिमाह —

अथवेति ।

कथमिह तर्केणाधिगतिस्तत्राऽऽह —

तर्केति ।

मुनिकाण्डस्य तर्कप्रधानत्वे किं स्यात्तदाह —

तस्मादिति ।

इति फलतीति शेषः ।

शास्त्रादिना यथोक्तस्य ज्ञानस्य निश्चितत्त्वेऽपि किं सिध्यति तदाह —

तस्माच्छास्त्रश्रद्धावद्भिरिति ।

एतच्छब्दो यथोक्तज्ञानपरामर्शार्थः । इति सिध्यतीति शेषः ।

तत्र हेतुमाह —

आगमेति ।

अव्यभिचारान्मानयुक्तिगम्यस्यार्थस्य तथैव सत्त्वादिति यावत् । इतिशब्दो ब्राह्मणसंगतिसमाप्त्यर्थः ।

तात्पर्यार्थे व्याख्याते सत्यक्षरव्याख्यानप्रसक्तावाह —

अक्षराणां त्विति ।

तर्हि ब्राह्मणेऽस्मिन्वक्तव्याभावात्परिसमाप्तिरेवेत्याशङ्क्याऽऽह —

यानीति ।