निरुपाधिकब्रह्मज्ञानान्मुक्तिरुक्ता सोपाधिकब्रह्मध्यानाच्चाभ्युदय उक्तस्तथा च किमुत्तरकण्डिकयेत्याशङ्क्याऽऽह —
इदानीमिति ।
अजत्वाच्चाविनाशीति वक्तुं चशब्दः ।
कथं जन्मजराभावयोरमरत्वाविनाशित्वसाधकत्वं तदाह —
यो हीति ।
अयं त्वजत्वादविनाश्यजरत्वाच्चामरोऽमरत्वाच्चाविनाशीति योजना ।
मरणायोग्यत्वमुपजीव्य मरणकार्याभावं दर्शयति —
अत एवेति ।
जन्मापक्षयविनाशानामेव भावविकाराणामिह मुखतो निषेधाद्विवृद्ध्यादीनि विकारान्तराण्यात्मनि भविष्यन्निति विशेषनिषेधस्य शेषाभ्यनुज्ञापरत्वादित्याशङ्क्याऽऽह —
यस्मादिति ।
इतरे सत्त्वविवृद्धिविपरिणामाः ।
अत एवाभय इत्युक्तं विवृणोति —
यस्माच्चेति ।
किं तद्भयं तदाह —
भयं चेति ।
अविद्यानिषेधिविषेशणाभावादात्मानं सा सदा स्पृशतीत्याशङ्क्याऽऽह —
तत्कार्येति ।
विशेषणान्तरं प्रश्नपूर्वकमुत्थाप्य व्याकरोति —
अभय इति ।
कथं पुनरभयगुणविशिष्टस्याऽत्मनो ब्रह्मत्वं तदाह —
अभयमिति ।
वैशब्दार्थमाह —
प्रसिद्धमिति ।
लोकशब्दः शास्त्रस्याप्युपलक्षणम् ।
वेद्यस्वरूपमुक्त्वा विद्याफलं कथयति —
य एवमिति ।
कण्डिकार्थमुपसंहरति —
एष इति ।
सृष्ट्यादेरपि तदर्थत्वात्किमित्यसाविह नोपसंह्रियते —
एतस्येति ।
सृष्ट्यादेरारोपितत्वे गमकमाह —
तदपोहेनेति ।
तच्छब्दः सृष्ट्यादिप्रपञ्चविषयः ।
तदपोहेनेति यदुक्तं तदेव स्फुटयति —
नेतीति ।
अध्यारोपापवादन्यायेन तत्त्वस्याऽऽवेदितत्त्वादारोपितं भवत्येव सृष्ट्यादिद्वैतमित्यर्थः ।
अध्यारोपापवादन्यायस्य पङ्कप्रक्षालनन्यायविरुद्धत्वात्तत्त्वं विवक्षितं चेत्तदेवोच्यतां कृतं सृष्ट्यादिद्वैतारोपेणेत्याशङ्क्याऽऽह —
यथेति ।
उदाहरणान्तरमाह —
यथा चेति ।
दृष्टान्तद्वयमनूद्य दार्ष्टान्तिकमाचष्टे —
तथा चेति ।
इहेति मोक्षशास्त्रोक्तिः । तथाऽपि कल्पितप्रपञ्चसंबन्धप्रयुक्तं सविशेषत्वं ब्रह्मणः स्यादित्याशङ्क्याऽऽह —
पुनरिति ।
तस्मिन्नात्मनि कल्पितः सृष्ट्यादिरुपायस्तेन जनितो विशेषस्तस्मिन्कारणत्वादिस्तस्य निरासार्थमिति यावत् ।
तर्हि द्वैताभावविशिष्टं तत्त्वमिति चेन्नेत्याह —
तदुपसंहृतमिति ।
परिशुद्धं भाववदभावेनापि न संस्पृष्टमित्यर्थः । केवलमित्यद्वितीयोक्तिः ।
सृष्ट्यादिवचनस्य गतिमुक्त्वा प्रकृतमुपसंहरति —
सफलमिति ।
इतिशब्दः संग्रहसमाप्त्यर्थो ब्राह्मणसमाप्त्यर्थो वा ॥ २५ ॥