ससंन्यासमात्मज्ञानममृतत्वसाधनमित्युपपाद्य संन्यासमधिकृत्य विचारमवतारयति —
इदानीमिति ।
तत्र तत्र प्रागेव विचारितत्वात्किं पुनर्विचारेणेत्याशङ्क्याऽऽह —
शास्त्रार्थेति ।
विरक्तस्य संन्यासो ज्ञानस्यान्तरङ्गसाधनं ज्ञानं तु केवलममृतत्वस्येति शास्त्रार्थे विवेकरूपा प्रतिपत्तिरपि प्रागेव सिद्धेति किं तदर्थेन विचारारम्भेणेत्याशङ्क्याऽऽह —
यत इति ।
अतो विचारः कर्तव्यो नान्यथा शास्त्रार्थविवेकः स्यादित्युपसंहारार्थो हिशब्दः ।
वाक्यानामाकुलत्वमेव दर्शयति —
यावदिति ।
यदग्निहोत्रमित्यादीनीत्यादिशब्दादैकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येत्यादिस्मृतिवाक्यं गृह्यते ।
कथमेतावता वाक्यानि व्याकुलानीत्याशङ्क्याऽऽह —
अन्यानि चेति ।
विदित्वा व्युत्थाय भिक्षाचर्यं चरन्तीति वाक्यं पाठक्रमेण विद्वत्संन्यासपरमर्थक्रमेण तु विविदिषासंन्यासपरमात्मानमेव लोकमिच्छन्तः प्रव्रजन्तीति तु विविदिषासंन्यासपरमेवेति विभागः ।
क्रमसंन्यासपरां श्रुतिमुदाहरति —
ब्रह्मचर्यमिति ।
अक्रमसंन्यासविषयं वाक्यं पठति —
यदि वेति ।
कर्मसंन्यासयोः कर्मसंन्यासस्याऽऽधिक्यप्रदर्शनपरां श्रुतिं दर्शयति —
द्वावेवेति ।
अनुनिष्क्रान्ततरौ शास्त्रे क्रमेणाभ्युदयनिःश्रेयसोपायत्वेन पुनःपुनरुक्तावित्यर्थः ।
ज्ञानद्वारा संन्यासस्य मोक्षोपायत्वे श्रुत्यन्तरमाह —
न कर्मणेति ।
’तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्’ इत्यादिवाक्यमादिशब्दार्थः ।
यथा श्रुतयस्तथा स्मृतयोऽप्याकुला दृश्यन्त इत्याह —
तथेति ।
तत्राक्रमसंन्यासे स्मृतिमादावुदाहरति —
ब्रह्मचर्यवानिति ।
यथेष्टाश्रमप्रतिपत्तौ प्रमाणभूतां स्मृतिं दर्शयति —
अविशीर्णेति ।
आश्रमविकल्पविषयां स्मृतिं पठति —
तस्येति ।
ब्रह्मचारी षष्ठ्यर्थः ।
क्रमसंन्यासे प्रमाणमाह —
तथेति ।
तत्रैव वाक्यान्तरं पठति —
प्राजापात्यमिति ।
सर्ववेदसं सर्वस्वं दक्षिणा यस्यां तां निर्वर्त्येत्यर्थः । आदिपदेन मुण्डा निस्तन्तवश्चेत्यादिवाक्यं गृह्यते । इत्याद्याः स्मृतयश्चेति पूर्वेण संबन्धः ।
व्याकुलानि वाक्यानि दर्शितान्युपसंहरति —
एवमिति ।
इतश्च कर्तव्यो विचार इत्याह —
आचारश्चेति ।
श्रुतिस्मृतिविदामाचारः सविरुद्धो लक्ष्यते । केचिद्ब्रह्मचर्यादेव प्रव्रजन्ति । अपरे तु तत्परिसमाप्य गार्हस्थ्यमेवाऽऽचरन्ति । अन्ये तु चतुरोऽप्याश्रमान्क्रमेणाऽऽश्रयन्ते । तथा च विना विचारं निर्णयासिद्धिरित्यर्थः ।
इतश्चास्ति विचारस्य कार्यतेत्याह —
विप्रतिपत्तिश्चेति ।
यद्यपि बहुविदः शास्त्रार्थप्रतिपत्तारो जैमिनिप्रभृतयस्तथाऽपि तेषां विप्रतिपत्तिरुपलभ्यते केचिदूर्ध्वरेतस आश्रमाः सन्तीत्याहुर्न सन्तीत्यपरे । तत्कुतो विचारादृते निश्चयसिद्धिरित्यर्थः ।
अथ केषाञ्चिदन्तरेणापि विचारं शास्त्रार्थो विवेकेन प्रतिभास्यति तत्राऽऽह —
अत इति ।
श्रुतिस्मृत्याचारविप्रतिपत्तेरिति यावत् ।
कैस्तर्हि शास्त्रार्थो विवेकेन ज्ञातुं शक्यते तत्राऽऽह —
परिनिष्ठितेति ।
नानाश्रुतिदर्शनादिवशादुपपादितं विचारारम्भमुपसंहरति —
तस्मादिति ।