ब्राह्मणान्तरमावतार्य संगतिमाह —
स य इति ।
तत्रेति निर्धारणे सप्तमी ।
कथं तर्हि वित्तोपार्जनं संभवति तत्राऽऽह —
तच्चेति ।
तदर्थं वित्तसिद्ध्यर्थमिति यावत् ।
ननु महत्त्वसिद्ध्यर्थमिदं कर्माऽऽरभ्यते महत्प्राप्नुयामिति श्रुतेस्तत्कथमन्यथा प्रतिज्ञातमिति शङ्कते —
महत्त्वेति ।
परिहरति —
महत्त्वे चेति ।
उक्तेऽर्थे श्रुत्यक्षराणि योजयति —
तदुच्यत इत्यादिना ।
स यो वित्तार्थी कामयेत तस्येदं कर्मेति शेषः ।
यस्य कस्यचिद्वित्तार्थिनस्तर्हीदं कर्म स्यादित्याशङ्क्याऽऽह —
कर्मण्यधिकृत इति ।
तत्र वित्तार्थिनि पुंसीति यावत् । उपसदो नामेष्टिविशेषाः । ज्योतिष्टोमे प्रवर्ग्याहस्त्विति शेषः ।
किं पुनस्तासु व्रतमिति तदाह —
तत्र चेति ।
यदुपसत्सु स्तनोपचयापचयाभ्यां पयोभक्षणं यजमानस्य प्रसिद्धं तदत्रोपसद्व्रतमित्यर्थः ।
प्रकृतेऽपि तर्हि स्तनोपचयापचयाभ्यां पयोभक्षणं स्यादिति चेन्नेत्याह —
अत्र चेति ।
मन्थाख्यं कर्म सप्तम्यर्थः । तत्कर्मेत्युपसद्रूपकर्मोक्तिः ।
केवलमित्यस्यैवार्थमाह —
इति कर्तव्यताशून्यमिति ।
समासान्तरमाश्रित्य शङ्कते —
नन्विति ।
कर्मधारयरूपं समासवाक्यं तदित्युक्तम् ।
मन्थाख्यस्य कर्मणः स्मार्तत्वादत्र श्रुत्युक्तानामुपसदामुपसंग्रहाभावान्न कर्मधारयः सिध्यतीत्युत्तरमाह —
उच्यत इति ।
मन्थकर्मणः स्मार्तत्वमाक्षिपति —
नन्विति ।
परिसमूहनपरिलेपनाग्न्युपसमाधानादेः स्मार्तार्थस्यात्रोच्यमानत्वादियं श्रुतिः स्मृत्यनुवादिनी युक्ता । तथा चैतत्कर्म भवत्येव स्मार्तमिति परिहरति —
स्मृतीति ।
ननु श्रुतेर्न स्मृत्यनुवादिनीत्वं वैपरीत्यादतो भवतीदं श्रौतमित्याशङ्क्याऽऽह —
श्रौतत्वे हीति ।
यदीदं कर्म श्रौतं तदा ज्योतिष्टोमेनास्य प्रकृतिविकृतिभावः स्यात् । समग्राङ्गसंयुक्ता प्रकृतिर्विकलाङ्गसंयुक्ता च विकृतिः । प्रकृतिविकृतिभावे च विकृतिकर्मणः प्राकृतधर्मग्राहित्वादुपसद एव व्रतमिति विगृह्य सर्वमितिकर्तव्यतारूपं शक्यं ग्रहीतुं न चात्र श्रौतत्वमस्ति परिलेपनादिसंबन्धात् । न च पूर्वभाविन्याः श्रुतेरुत्तरभाविस्मृत्यनुवादित्वासिद्धिस्तस्यास्त्रैकाल्यविषयत्वाभ्युपगमादिति भावः ।
मन्थकर्मणः स्मार्तत्वे लिङ्गमाह —
अत एवेति ।
तत्रैव हेत्वन्तरमाह —
सर्वा चेति ।
मन्थगतेतिकर्तव्यताऽत्राऽवृदित्युच्यते । उपसद एव व्रतमिति विग्रहासंभवादुपसत्सु व्रतमित्यस्मदुक्तं सिद्धमुपसंहर्तुमितिशब्दः । पयोव्रती सन्वक्ष्यमाणेन क्रमेण जुहोतीति संबन्धः ।
ताम्रमौदुम्बरमिति शङ्कां वारयति —
उदुम्बरवृक्षमय इति ।
तस्यैवेति प्रकृतमात्रपरामर्शः ।
औदुम्बरत्वे विकल्पमाशङ्क्याऽऽह —
आकार इति ।
अत्रेति पात्रनिर्देशः ।
असंभवादशक्यत्वाच्च सर्वौषधं समाहृत्येत्ययुक्तमित्याशङ्क्याऽऽह —
यथासंभवमिति ।
ओषधिषु नियमं दर्शयति —
तत्रेति ।
परिसंख्यां वारयति —
अधिकेति ।
इति संभृत्यात्रेतिशब्दस्य प्रदर्शनार्थत्वे फलितं वाक्यार्थं कथयति —
अन्यदपीति ।
ओषधीनां संभरणानन्तरं परिसमूहनादिक्रमे किं प्रमाणमित्याशङ्क्याऽऽह —
क्रम इति ।
तत्रेति परिसमूहनाद्युक्तिः ।
होमाधारत्वेन त्रेताग्निपरिग्रहं वारयति —
अग्निमिति ।
आवसथ्येऽग्नौ होम इति शेषः ।
कथमेतावता त्रेताग्निपरित्यागस्तत्राऽऽह —
एकवचनादिति ।
कथमुपसमाधानश्रवणं त्रेताग्निनिवारकं तत्राऽऽह —
विद्यमानस्येति ।
आहवनीयादेश्चाऽऽधेयत्वान्न प्रागेव सत्त्वमिति भावः । मध्ये स्वस्याग्नेश्चेति शेषः । आवापस्थानमाहुतिविशेषप्रक्षेपप्रदेशः । भो जातवेदस्त्वदधीना यावन्तो देवा वक्रमतयः सन्तो ममार्थान्प्रतिबध्नन्ति तेभ्योऽहमाज्यभागं त्वय्यर्पयामि ते च तेन तृप्ता भूत्वा सर्वैरपि पुरुषार्थैर्मां तर्पयन्तु । अहं च त्वदधीनोऽर्पित इत्याद्यमन्त्रस्यार्थः । जातं जातं वेत्तीति वा जाते जाते विद्यत इति वा जातवेदाः । या देवता कुटिलमतिर्भूत्वा सर्वस्यैवाहमेव धारयन्तीति मत्वा त्वामाश्रित्य वर्तते तां सर्वसाधनीं देवतामहं घृतस्य धारया यजे स्वाहेति पूर्ववदेव द्वितीयमन्त्रार्थः ॥१॥