प्राणोपासकस्य वित्तार्थिनो मन्थाख्यं कर्मोक्त्वा ब्राह्मणान्तरमुत्थापयति —
यादृगिति ।
उक्तगुणः स कथं स्यादित्यपेक्षायामिति शेषः । तच्छब्दो यथोक्तपुत्रविषयः ।
यदस्मिन्ब्राह्मणे पुत्रमन्थाख्यं कर्म वक्ष्यते तद्भवति सर्वाधिकारविषयमित्याशङ्क्याऽऽह —
प्राणेति ।
पुत्रमन्थस्य कालनियामाभावमाशङ्क्याऽऽह —
यदेति ।
किमत्र गमकमित्याशङ्क्य रेतःस्तुतिरित्याह —
इत्येतदिति ।
पृथिव्याः सर्वभूतसारत्वे मधुब्राह्मणं प्रमाणयति —
सर्वभूतानामिति ।
तत्र गार्गिब्राह्मणं प्रमाणमित्याह —
अप्सु हीति ।
अपां पृथिव्याश्च रसत्वं कारणत्वाद्युक्तमोषध्यादीनां कथमित्याशङ्क्याऽऽह —
कार्यत्वादिति ।
रेतोऽसृजतेति प्रस्तुत्य रेतसस्तत्र तेजःशब्दप्रयोगात्तस्य पुरुषे सारत्वमैतरेयके विवक्षितमित्याह —
सर्वेभ्य इति ॥१॥
श्रेष्ठमनुश्रयन्तेऽनुसरन्तीति श्रेष्ठानुश्रयणाः ।