श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अन्ये बहवः शूरा मदर्थे त्यक्तजीविताः
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
अन्ये बहवः शूरा मदर्थे त्यक्तजीविताः
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥

द्रोणादिपरिगणनस्य परिशिष्टपरिसङ्ख्यार्थत्वं व्यावर्तयति -

अन्ये चेति ।

सर्वेऽपि भवन्तमारभ्य मदीयपृतनायां प्रविष्टाः स्वजीवितादपि मह्यं स्पृहयन्तीत्याह -

मदर्थ इति ।

यत्तु तेषां शूरत्वमुक्तं तदिदानीं विशदयति -

नानेति ।

नानाविधानि अनेकप्रकाराणि शस्त्राणि - आयुधानि प्रहरणानि - प्रहरणसाधनानि येषां ते तथा ।

बहुविधायुधसम्पत्तावपि तत्प्रयोगे नैपुण्याभावे तद्वैफल्यमिति चेत् , नेत्याह -

सर्व इति

॥ ९ ॥