श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्वशुरान्सुहृदश्चैवसेनयोरुभयोरपि
तान्समीक्ष्य कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ २७ ॥
श्वशुरान्सुहृदश्चैवसेनयोरुभयोरपि
तान्समीक्ष्य कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ २७ ॥

सेनाद्वये व्यवस्थितान् यथोक्तान् पितृपितामहादीन् आलोच्य परमकृपापरवशः सन्नर्जुनो भगवन्तमुक्तवानित्याह -

तानिति ।  

विषीदन् - यथोक्तानां पित्रादीनां हिंसासंरम्भनिबन्धनं विषादमुपतापं कुर्वन्नित्यर्थः ॥ २७ ॥