श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
निमित्तानि पश्यामि विपरीतानि केशव
श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥
निमित्तानि पश्यामि विपरीतानि केशव
श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥

विपरीतनिमित्तप्रतीतेरपि मोहो भवतीत्याह –

निमित्तानीति ।

तानि विपरीतानि निमित्तानि यानि वामनेत्रस्फुरणादीनि ।

युद्धे स्वजनहिंसया फलानुपलम्भादपि तस्मादुपरिरंसा जायते  इत्याह -

न चेति ।

॥ ३१ ॥