श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
काङ्क्षे विजयं कृष्ण राज्यं सुखानि
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२ ॥
काङ्क्षे विजयं कृष्ण राज्यं सुखानि
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२ ॥

प्राप्तानां युयुत्सूनां हिंसया विजयो राज्यं सुखानि च लब्धुं शक्यानीति कुतो युद्धादुपरतिरित्याशङ्क्याह -

न काङ्क्ष इति

किमिति राज्यादिकं सर्वाकाङ्क्षितत्वान्न काङ्क्ष्यते तेन हि पुत्रभ्रात्रादीनां स्वास्थ्यमाधातुं शक्यमित्याशङ्क्याह –

किमिति ।

॥ ३२ ॥