श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥

वध्येष्वपि स्वराज्यपरिपन्थिष्वाततायिषु कृपाबुद्ध्या स्वधर्माद्युद्धात् पूर्वोक्तमोहादिवशात् प्रच्युतिं प्रदर्शयति -

एतानिति ।

जिघांसन्तं जिघांसीयात्’ (वसिष्ठधर्मसूत्रम् ३.१७) इति न्यायादेतेषां हिंसा न दोषायेत्याशङ्क्याह –

घ्नतोऽपीति ।

पृथिवीप्राप्त्यर्थं हि हननमेतेषामिष्यते ।

न च तत्प्राप्तिः समीहितेति कैमुतिकन्यायेन दर्शयति -

अपीति ।

न हि महदपि त्रैलोक्यलक्षणं राज्यं लब्धुं स्वजनहिंसायै मनो मदीयं स्पृहयति ।  पृथिवीप्राप्त्यर्थं पुनर्बन्धुवधं न श्रद्दधामीति किं वक्तव्यमित्यर्थः ॥ ३५ ॥