श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥

दुर्योधनादीनां शत्रूणां निग्रहे प्रीतिप्राप्तिसम्भवाद्युद्धं कर्तव्यमित्याशङ्क्याह –

निहत्येति ।

यदि पुनरमी दुर्योधनादयो न निगृह्येरन् भवन्तस्तर्हि तैर्निगृहीता दुःखिताः स्युरित्याशङ्क्याह -

पापमेवेति ।

यदीमे दुर्योधनादयो निर्दोषानेवास्मान्  अकस्माद्युद्धभूमौ हन्युः, तदैतान् ‘अग्निदो गरदश्च’ (मनुः ८.३५०) इत्यादिलक्षणोपेतानाततायिनो निर्दोषस्वजनहिंसाप्रयुक्तं पापं पूर्वमेव पापिनः समाश्रयेदित्यर्थः ।  अथवा - यद्यप्येते भवन्त्याततायिनः, तथाप्येतान् अतिशोच्यान् दुर्योधनादीन् हिंसित्वा हिंसाकृतं पापमस्मानेवाश्रयेत् , अतो नास्माभिरेते हन्तव्या इत्यर्थः । अथवा - गुरुभ्रातृसुहृत्प्रभृतीनेतान् हत्वा वयमाततायिनः स्याम, ततश्चैतान् हत्वा हिंसाकृतं पापमाततायिनोऽस्मानेव समाश्रयेत् इति  युद्धात् उपरमणमस्माकं श्रेयस्करमित्यर्थः ॥ ३६ ॥