यद्येवं युद्धे विमुखः सन् परपरिभवप्रतीकाररहितो वर्तेथाः, तर्हि त्वां शस्त्रपरिग्रहरहितं शत्रुं शस्रपाणयो धार्तराष्ट्रा निगृह्णीयुरित्याशङ्क्याह –
यदीति ।
प्राणत्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसेति भावः ॥ ४६ ॥