श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥

पुनरपि भगवानर्जुनं प्रत्याह -

क्लैब्यमिति ।

क्लैब्यं - क्लीबभावमधैर्यं, मा स्म गमः - मा गाः । हे पार्थ – पृथातनय ।  न हि त्वयि - महेश्वरेणापि  कृताहवे प्रख्यातपौरुषे महामहिमनि एतदुपपद्यते ।  क्षुद्रं - क्षुद्रत्वकारणं हृदयदौर्बल्यं - मनसो दुर्बलत्वमधैर्यं त्यक्त्वोत्तिष्ठ - युद्धायोपक्रमं कुरु ।  हे परन्तप - परं शत्रुं तापयतीति तथा सम्बोध्यते ॥ ३ ॥