श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
कथं भीष्ममहं सं‍ख्ये द्रोणं मधुसूदन
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥
अर्जुन उवाच —
कथं भीष्ममहं सं‍ख्ये द्रोणं मधुसूदन
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥

एवं भगवता प्रतिबोध्यमानोऽपि शोकाभिभूतचेतस्त्वात् अप्रतिबुध्यमानः सन् अर्जुनः स्वाभिप्रायमेव प्रकृतं भगवन्तं प्रत्युक्तवान् -

कथमित्यादिना ।

भीष्मं पितामहं द्रोणं चाचार्यं सङ्ख्ये - रणे हे मधुसूदन, इषुभिः, यत्र वाचापि योत्स्यामीति  वक्तुमनुचितं तत्र कथं बाणैर्योत्स्ये इति भावः ।  सायकैस्तौ कथं प्रतियोत्स्यामि - प्रतियोत्स्ये ? तौ हि पूजार्हौ - कुसुमादिभिरर्चनयोग्यौ । हे अरिसूदन - सर्वानेव अरीन् अयत्नेन सूदितवानिति भगवानेवं सम्बोध्यते ॥ ४ ॥