श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सञ्जय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः
योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ॥ ९ ॥
सञ्जय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः
योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ॥ ९ ॥

एवमर्जुनेन स्वाभिप्रायं भगवन्तं प्रति प्रकाशितं सञ्जयो राजानमावेदितवानित्याह -

सञ्जय इति ।

एवं प्रागुक्तप्रकारेण भगवन्तं प्रत्युक्त्वा परन्तपोऽर्जुनो न योत्स्ये - न सम्प्रहरिष्ये, अत्यन्तासह्यशोकप्रसङ्गात् इति गोविन्दमुक्त्वा तूष्णीं - अब्रुवन् बभूव, ह किलेत्यर्थः ॥ ९ ॥