श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥
अशोच्यान् इत्यादि शोच्या अशोच्याः भीष्मद्रोणादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण नित्यत्वात् , तान् अशोच्यान् अन्वशोचः अनुशोचितवानसिते म्रियन्ते मन्निमित्तम् , अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिनाइतित्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि भाषसे | तदेतत् मौढ्यं पाण्डित्यं विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायःयस्मात् गतासून् गतप्राणान् मृतान् , अगतासून् अगतप्राणान् जीवतश्च अनुशोचन्ति पण्डिताः आत्मज्ञाःपण्डा आत्मविषया बुद्धिः येषां ते हि पण्डिताः, पाण्डित्यं निर्विद्य’ (बृ. उ. ३ । ५ । १) इति श्रुतेःपरमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढोऽसि इत्यभिप्रायः ॥ ११ ॥
श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥
अशोच्यान् इत्यादि शोच्या अशोच्याः भीष्मद्रोणादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण नित्यत्वात् , तान् अशोच्यान् अन्वशोचः अनुशोचितवानसिते म्रियन्ते मन्निमित्तम् , अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिनाइतित्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि भाषसे | तदेतत् मौढ्यं पाण्डित्यं विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायःयस्मात् गतासून् गतप्राणान् मृतान् , अगतासून् अगतप्राणान् जीवतश्च अनुशोचन्ति पण्डिताः आत्मज्ञाःपण्डा आत्मविषया बुद्धिः येषां ते हि पण्डिताः, पाण्डित्यं निर्विद्य’ (बृ. उ. ३ । ५ । १) इति श्रुतेःपरमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढोऽसि इत्यभिप्रायः ॥ ११ ॥

तदेव वचनमुदाहरति -

श्रीभगवानिति ।

यस्य अज्ञानं तस्य भ्रमः, यस्य भ्रमस्तस्य पदार्थपरिशोधनपूर्वकं सम्यग्ज्ञानं वाक्यादुदेतीति ज्ञानाधिकारिणमभिप्रेत्याह -

अशोच्यानित्यादीति ।

यत्तु - कैश्चित् , ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २-४-५) इत्याद्यात्मयाथात्म्यदर्शनविधिवाक्यार्थमनेन श्लोकेन व्याचष्टे स्वयं हरिरित्युक्तम् , तदयुक्तम् । कृतियोग्यतैकार्थसमवेतश्रेयःसाधनताया वा पराभिमतनियोगस्य वा विध्यर्थस्य अत्र अप्रतीयमानस्य कल्पनाहेत्वभावात् । न च दर्शने पुरुषतन्त्रत्वरहिते विधेययागादिविलक्षणे विधिरुपपद्यते । कृत्यान्तर्भूतस्यार्हार्थत्वात् । तव्यो न विधिमधिकरोतीत्यभिप्रेत्य व्याचष्टे -

न शोच्या इति ।

कथं तेषामशोच्यत्वमित्युक्ते भीष्मादिशब्दवाच्यानां वा शोच्यत्वम् , तत्पदलक्ष्याणां वेति विकल्प्य, आद्यं दूषयति -

सद्वृत्तत्वादिति ।

ये भीष्मादिशब्दैरुच्यन्ते, ते श्रुतिस्मृत्युदीरिताविगीताचारवत्त्वात् न शोच्यतामश्नुवीरन्नित्यर्थः ।

द्वितीयं प्रत्याह -

परमार्थेति ।

अरजते रजतबुद्धिवत् अशोच्येषु शोच्यबुद्ध्या भ्रान्तोऽसीत्याह -

तानिति ।

अनुशोचनप्रकारमभिनयन् भ्रान्तिमेव प्रकटयति -

ते म्रियन्त इति ।

पुत्रभार्यादिप्रयुक्तं सुखमादिशब्देन गृह्यते । इत्यनुशोचितवानसीति सम्बन्धः ।

विरुद्धार्थाभिधायित्वेनापि भ्रान्तत्वमर्जुनस्य साधयति -

प्रज्ञावतामिति ।

वचनानि - ‘उत्सन्नकुलधर्माणाम्’ (भ. भ. गी. १-४४) इत्यादीनि ।

किमेतावता फलितमिति तदाह -

तदेतदिति ।

तत् मौढ्यं - अशोच्येषु शोच्यदृष्टित्वम् । एतत् पाण्डित्यं - बुद्धिमतां वचनभाषित्वमिति यावत् ।

अर्जुनस्य पूर्वोक्तभ्रान्तिभाक्त्वे निमित्तमात्माज्ञानमित्याह -

यस्मादिति ।

ननु - सूक्ष्मबुद्धिभाक्त्वमेव पाण्डित्यं न त्वात्मज्ञत्वं, हेत्वभावात् , इत्याशङ्क्याह -

ते हीति ।

पाण्डित्यं - पण्डितभावमात्मज्ञानं, निर्विद्य - निश्चयेन लब्ध्वा, ‘बाल्येन तिष्ठासेत्’ (बृ. उ. ३-५-१) इति बृहदारण्यकश्रुतिमुक्तर्थामुदाहरति -

पाण्डित्यमिति ।

यथोक्तपाण्डित्यराहित्यं कथं ममावगतमित्याशङ्क्य, कार्यदर्शनादित्याह -

परमार्थतस्त्विति ।

यस्मादित्यस्यापेक्षितं दर्शयति -

अत इति

॥ ११ ॥