श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शीतोष्णादीन् सहतः किं स्यादिति शृणु
शीतोष्णादीन् सहतः किं स्यादिति शृणु

अधिकारिविशेषणं तितिक्षुत्वं नोपयुक्तम् , केवलस्य तस्य पुमर्थाहेतुत्वात् इति शङ्कते -

शीतेति ।

विवेकवैराग्यादिसहितं तन्मोक्षहेतुज्ञानद्वारा तदर्थमिति परिहरति -

श्रृण्विति ।