श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
घटे विनष्टे घटबुद्दौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति चेत् , ; पटादावपि सद्बुद्धिदर्शनात्विशेषणविषयैव सा सद्बुद्धिः
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
घटे विनष्टे घटबुद्दौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति चेत् , ; पटादावपि सद्बुद्धिदर्शनात्विशेषणविषयैव सा सद्बुद्धिः

सद्बुद्धिव्यभिचारद्वारा बोध्यस्यापि व्यभिचारात् तदव्यभिचारित्वहेतोरसिद्धिरिति शङ्कते -

घटे विनष्ट इति ।

सद्बुद्धेर्घटबुद्धिवद्घटमात्रविषयत्वाभावात् , न घटनाशे व्यभिचारोस्तीति परिहरति -

न, पटादाविति ।

सद्बुद्धेरघटवियत्वे निरालम्बनत्वायोगात् विषयान्तरं वक्तव्यमित्याशङ्क्याह -

विशेषणेति ।

सतोऽकल्पितत्वहेतोरव्यभिचारित्वस्यासिद्धिमुद्धृत्य, विशेषाणां कल्पितत्वहेतोर्व्यभिचारित्वस्यासिद्धिं शङ्कते -

सदिति ।

यथा सद्बुद्धिर्घटे नष्टे पटादौ दृष्टत्वादव्यभिचारिणीति अव्यभिचारः सतो दर्शितः, तथा घटबुद्धिरपि घटे नष्टे घटान्तरे दृष्टेत्यव्यभिचारात् घटे व्यभिचारासिद्धौ विशेषान्तरेष्वपि कल्पितत्वहेतुर्व्यभिचारो न सिध्यतीत्यर्थः ।