श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्
विनाशमव्ययस्यास्य कश्चित्कर्तुमर्हति ॥ १७ ॥
अविनाशि विनष्टुं शीलं यस्येतितुशब्दः असतो विशेषणार्थःतत् विद्धि विजानीहिकिम् ? येन सर्वम् इदं जगत् ततं व्याप्तं सदाख्येन ब्रह्मणा साकाशम् , आकाशेनेव घटादयःविनाशम् अदर्शनम् अभावम्अव्ययस्य व्येति उपचयापचयौ याति इति अव्ययं तस्य अव्ययस्यनैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयवत्वात् , देहादिवत्नाप्यात्मीयेन, आत्मीयाभावात्यथा देवदत्तो धनहान्या व्येति, तु एवं ब्रह्म व्येतिअतः अव्ययस्य अस्य ब्रह्मणः विनाशं कश्चित् कर्तुमर्हति, कश्चित् आत्मानं विनाशयितुं शक्नोति ईश्वरोऽपिआत्मा हि ब्रह्म, स्वात्मनि क्रियाविरोधात् ॥ १७ ॥
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्
विनाशमव्ययस्यास्य कश्चित्कर्तुमर्हति ॥ १७ ॥
अविनाशि विनष्टुं शीलं यस्येतितुशब्दः असतो विशेषणार्थःतत् विद्धि विजानीहिकिम् ? येन सर्वम् इदं जगत् ततं व्याप्तं सदाख्येन ब्रह्मणा साकाशम् , आकाशेनेव घटादयःविनाशम् अदर्शनम् अभावम्अव्ययस्य व्येति उपचयापचयौ याति इति अव्ययं तस्य अव्ययस्यनैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयवत्वात् , देहादिवत्नाप्यात्मीयेन, आत्मीयाभावात्यथा देवदत्तो धनहान्या व्येति, तु एवं ब्रह्म व्येतिअतः अव्ययस्य अस्य ब्रह्मणः विनाशं कश्चित् कर्तुमर्हति, कश्चित् आत्मानं विनाशयितुं शक्नोति ईश्वरोऽपिआत्मा हि ब्रह्म, स्वात्मनि क्रियाविरोधात् ॥ १७ ॥

आत्मनः सदात्मनो विनाशराहित्यविज्ञाने सर्वजगद्व्यापकत्वं हेतुमाह -

 येनेति ।

आत्मनो विनाशाभावे युक्तिमाह -

विनाशमिति ।

आत्मनो विनाश मिच्छता स्वतो वा परतो वा नाशस्तस्येष्यते ? नाद्य इत्याह -

अविनाशीति ।

देहादिद्वैतमसदुच्यते । ततः सतो विशेषणं स्वतो नाशराहित्यम् । तस्य द्योतको निपात इत्याह -

तुशब्द इति ।

आकाङ्क्षापूर्वकं विशेष्यं दर्शयति -

किमित्यादिना ।

विमतं - अविनाशि, व्यापकत्वादाकाशवत् । न हि प्रमितमेवोदाहरणं किन्तु प्रसिद्धमपीति भावः । न द्वितीय इत्याह -

विनाशमिति ।

न खल्वस्य विनाशं कर्तुं कश्चिदर्हतीति सम्बन्धः । विनाशस्य सावशेषत्वनिरवशेषत्वाभ्यां द्वैराश्यमाश्रित्य व्याकरोति -

अदर्शनमिति ।

न कश्चिदस्यभावं कर्तुं शक्नोतीत्यत्र हेतुमाह -

अव्ययस्येति ।

ब्रह्म हि स्वरूपेण व्येति स्वसम्बन्धिना वा ? इति विकल्प्य, आद्यं दूषयति -

नैतदिति ।

न हि निरवयवस्य स्वावयवापचयरूपव्ययः सम्भवतीत्यत्र वैधर्म्यदृष्टान्तमाह -

देहादिवदिति ।

द्वितीयं निरस्यति -

नापीति ।

तदेव व्यतिरेकदृष्टान्तेन स्पष्टयति -

यथेति ।

द्विविधेऽपि व्ययायोगे फलितमाह -

अत इति ।

किञ्च ब्रह्म परतो न नश्यति आत्मत्वात् , घटवदित्याह -

न कश्चिदिति ।

आत्मत्वहेतोरसिद्धिमुद्धरति -

आत्मा हीति ।

तादात्म्यश्रुतिः अत्र हीति हेतूक्रियते ।

अस्तु तर्हि स्वयमेव ब्रह्म, आत्मनो नाशकमुद्बन्धनादिदर्शनात् , नेत्याह -

स्वात्मनीति

॥ १७ ॥