ननु सदिति सामान्यम् , स्वरूपं वा ? प्रथमे, तस्य विशेषसापेक्षतया प्रलयदशायामशेषविशेषविनाशे विनाशः स्यात् । न चात्मादयो विशेषास्तदापि सन्तीति वाच्यम् । आत्मातिरिक्तानां विशेषणां कार्यत्वाङ्गीकारात् , प्रलयावस्थायामनवस्थानात् , आत्मनस्तु सामान्यात्मनो धर्मित्वादुक्तदोषात् । द्वितीये तु, स्वरूपस्य व्यावृत्तत्वे कल्पितत्वाद्विनाशित्वम् , अनुवृत्तत्वे तस्यैव सामान्यतया प्रागुक्तदोषानुषक्तिरिति मन्वानश्चोदयति -
किं पुनरिति ।
सामान्यविशेषभावशून्यमखण्डैकरसं ‘सदेव’ (छा. उ. ६-२-१) इत्यादिश्रुतिप्रमितं सर्वाविक्रियारहितं वस्तु प्रकृतं सद्विवक्षितमित्युत्तरमाह -
उच्यत इति ।