श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वेदाविनाशिनं नित्यं एनमजमव्ययम्
कथं पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
विदुषः कं कर्मासम्भवहेतुविशेषं पश्यन् कर्माण्याक्षिपति भगवान्कथं पुरुषःइतिननु उक्त एवात्मनः अविक्रियत्वं सर्वकर्मासम्भवकारणविशेषःसत्यमुक्तः तु सः कारणविशेषः, अन्यत्वात् विदुषः अविक्रियादात्मनः हि अविक्रियं स्थाणुं विदितवतः कर्म सम्भवति इति चेत् , ; विदुषः आत्मत्वात् देहादिसङ्घातस्य विद्वत्ताअतः पारिशेष्यात् असंहतः आत्मा विद्वान् अविक्रियः इति तस्य विदुषः कर्मासम्भवात् आक्षेपो युक्तःकथं पुरुषःइतियथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य अविक्रिय एव सन् बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवमेव आत्मानात्मविवेकज्ञानेन बुद्धिवृत्त्या विद्यया असत्यरूपयैव परमार्थतः अविक्रिय एव आत्मा विद्वानुच्यतेविदुषः कर्मासम्भववचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयोऽवगम्यते
वेदाविनाशिनं नित्यं एनमजमव्ययम्
कथं पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
विदुषः कं कर्मासम्भवहेतुविशेषं पश्यन् कर्माण्याक्षिपति भगवान्कथं पुरुषःइतिननु उक्त एवात्मनः अविक्रियत्वं सर्वकर्मासम्भवकारणविशेषःसत्यमुक्तः तु सः कारणविशेषः, अन्यत्वात् विदुषः अविक्रियादात्मनः हि अविक्रियं स्थाणुं विदितवतः कर्म सम्भवति इति चेत् , ; विदुषः आत्मत्वात् देहादिसङ्घातस्य विद्वत्ताअतः पारिशेष्यात् असंहतः आत्मा विद्वान् अविक्रियः इति तस्य विदुषः कर्मासम्भवात् आक्षेपो युक्तःकथं पुरुषःइतियथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य अविक्रिय एव सन् बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवमेव आत्मानात्मविवेकज्ञानेन बुद्धिवृत्त्या विद्यया असत्यरूपयैव परमार्थतः अविक्रिय एव आत्मा विद्वानुच्यतेविदुषः कर्मासम्भववचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयोऽवगम्यते

उक्तं हेतुमाक्षेप्तुं पृच्छति -

विदुष इति ।

अभिप्रायमप्रतिपद्यमानो हेतुविशेषं पूर्वोक्तं स्मारयति -

नन्विति ।

उक्तमङ्गीकृत्य आक्षिपति -

सत्यमिति ।

विदुषः - विज्ञानात्मनः ब्रह्मणश्च वेद्यस्य विरुद्धधर्मत्वेन दहनतुहिनवत् भिन्नत्वात् विदुषः सर्वकर्मत्यागे, न असो कारणविशेषः स्यात् , इत्याह -

अन्यत्वादिति ।

अविक्रियात् इति च्छेदः । तथापि कूटस्थम् अविक्रियं ब्रह्म प्रतिपद्यमानस्य कुतो विक्रिया सम्भवेत् , ब्रह्मप्रतिपत्तिविरोधात् ? इत्याशङ्क्याह -

न हीति ।

‘अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) इत्यादिश्रुत्या समाधत्ते -

न, विदुष इति ।

किञ्च - विद्वत्ता विशिष्टस्य वा केवलस्य वा ? नाद्यः । विशिष्टस्य विद्वत्तायां सविशेषणस्यापि तत्प्रसङ्गात् ।

न च विशेषणीभूतसङ्घातस्य अचेतनत्वात् विद्वत्ता युक्ता, इत्याह -

न देहादीति ।

द्वितीये तु, जीवब्रह्मविभागासिद्धिः इत्याह -

असंहत इति ।

किञ्च प्रामाणिकविरुद्धधर्मवत्त्वस्य असिद्धत्वात् प्रातिभासिकस्य च बिम्ब्रप्रतिबिम्बयोरनैकान्त्यात् भेदानुमानायोगात् , जीवब्रह्मणोरमेदसिद्धिरित्यभिप्रेत्य, फलितमाह -

इति तस्येति ।

ननु -  अविक्रियस्य ब्रह्मस्वरूपतया सर्वकर्मासम्भवे विदुषो विद्वत्तापि कथं सम्भवति ? नाहि ब्रह्मणोऽविक्रियस्य विद्यालक्षणा विक्रिया स्वक्रिया भवितुमर्हति, तत्राह -

यथेति ।

अदृष्टेन्द्रियादिसहकृतमन्तः करणं प्रदीपप्रभावद्विषयपर्यन्तं परिणतं बु्द्धिवृत्तिरुच्यते । तत्र प्रतिबिम्बितं चैतन्यमभिव्यञ्जकबुद्धिवृत्त्यविवेकाद्विषयज्ञानमिति व्यवह्नियते । तेन - आत्मा उपलब्धा कल्प्यते । तच्च अविद्याप्रयुक्तमिथ्यासम्बन्धनिबन्धनम् । तथैव आध्यासिकसम्बन्धेन ब्रह्मात्मैक्याभिव्यञ्जकवाक्योत्थबुद्धिवृत्तिद्वारा विद्वानात्मा व्यपदिश्यते । न च मिथ्यासम्बन्धेन पारमार्थिकाविक्रियत्वविहतिरस्तीत्यर्थः ।

‘अहं ब्रह्म’ (बृ. उ. १-४-१०) इति बुद्धिवृत्तेर्मोक्षावस्थायामपि भावात् , आत्मनः सविशेषत्वमाशङ्क्य तस्या यावदुपाधिसत्त्वमेवेत्याह -

असत्येति ।

ननु - कूटस्थस्यात्मनो मिथ्याविद्यावत्त्वेऽपि तस्य कर्माधिकारनिवृत्तौ, कस्य कर्माणि विधीयन्ते ? न हि निरधिकाराणां तेषां विधिः, इत्याशङ्क्याह -

विदुष इति ।