कर्माणि अविदुषो विहितानीति विशेषमाक्षिपति -
नन्विति ।
कर्मविधानमविदुषः, विदुषश्चविद्याविघानमिति विभागे का हानिः ? इत्याशङ्क्याह -
विदितेति ।
विद्याया विदितत्वं लब्धत्वम् ।
कर्मविधिरविदुषः, विदुषो विद्याविधिरिति विभागासम्भवे फलितमाह -
तत्रेति ।
धर्मज्ञानानन्तरम् अनुष्ठेयस्य भावात् ब्रह्मज्ञानोत्तरकालं च तदभावात् ब्रह्मज्ञानहीनस्यैव कर्मविधिरिति समाधत्ते -
न ; अनुष्ठेयस्येति ।
विशेषोपपत्तिमेव प्रपञ्चयति -
अग्निहोत्रादीति ।
ननु - देहादिव्यतिरिक्तात्मज्ञानं विना पारलौकिकेषु कर्मसु प्रवृत्तेरनुपपत्तेः, तथाविधज्ञानवता कर्म अनुष्ठेयम् इति चेत् , तत्राह -
कर्ताहमिति ।
आत्मनि कर्ता भोक्ता इत्येवं विज्ञानवतत्त्वेऽपि ब्रह्मज्ञानविहीनत्वेन अविदुषोऽनुष्ठेयं कर्मेत्यर्थः ।
देहादिव्यतिरेकज्ञानवत् ब्रह्मज्ञानमपि ज्ञानत्वाविशेषात् कर्मप्रवृत्तौ उपकरिष्यतीत्याशङ्क्याह -
न त्विति ।
अनुष्ठेयविरोधित्वात् अविक्रियात्मज्ञानस्येति शेषः ।
ननु - ब्रह्मात्मैकत्वज्ञानात् उत्तरकालमपि कर्ताऽहमित्यादिज्ञानोत्पत्तौ कर्मविधिः सावकाशः स्यात् इति, नेत्याह -
नाहमिति ।
कारणाभावादिति शेषः । कर्तृत्वादिज्ञानमन्यदित्युक्तम् ।
अनुष्ठानाननुष्ठानयोरुक्तविशेषात् अविदुषोऽनुष्ठानं विदुषो नेत्युपसंहरति -
इत्येष इति ।
नन्वात्मविदो न चेदनुष्ठेयं किञ्चिदस्ति, कथं तर्हि ‘विद्वान् यजेत’ इत्यादिशास्त्रात् तं प्रति कर्माणि विधीयन्ते, तत्राह -
यः पुनरिति ।
आत्मनि कर्तृत्वादिज्ञानापेक्षाया कर्मस्वधिकृतत्वज्ञाने, तथाविधं पुरुषं प्रति कर्माणि विधीयन्ते । स च प्राचीनवचनात् अविद्वानेवेति निश्चीयते । न खलु अकर्तुत्वादिज्ञानवतः तद्विपरीतकर्तृत्वादिज्ञानद्वारा कर्मसु प्रवृत्तिरित्यर्थः ।
कर्मासम्भवे ब्रह्मविदो हेत्वन्तरमाह -
विशेषितस्येति ।
‘वेदाविनाशिनम्’ (भ. भ. गी. २. २३) इत्यादिनेति शेषः ।
यद्यपि विदुषो नास्ति कर्म, तथापि विविदिषोः स्यात् , इत्याशङ्क्याह -
तस्मादिति ।
विद्ययां विरुद्धत्वात् , इष्यमाणमेक्षप्रतिक्षत्वाच्च कर्मणामित्यर्थः ।
यद्यपि मुमुक्षोराश्रमकर्माण्यपेक्षितानि, तथापि विद्यातत्फलाभ्यामविरुद्धान्येव तान्यभ्युपगतानि । अन्यथा विविदिषासंन्यासविधिविरोधात् इत्यभिप्रेत्य, उक्तेऽर्थे भगवतोऽनुमतिमाह -
अत एवेति ।
विदुषो विविदिषोश्च संन्यासेऽधिकारः, अविदुषस्तु कर्मणीति विभागस्येष्टत्वादित्यर्थः ।
अधिकारिभेदेन निष्ठाद्वयं भगवता वेदव्यासेनापि दर्शितमित्याह -
तथा चेति ।
अध्ययनविधिना स्वाध्यायपाठे त्रैवर्णिकस्य प्रवृत्त्यनन्तरं तत्र क्रियामार्गो ज्ञानमर्गश्चेति द्वौमार्गौ अधिकारिभेेदेनावेदितावित्यर्थः । आदिशब्दात् ‘यत्र वेदाः प्रतिष्ठिताः’ (मो. ध. २४१-६) इत्यादि गृह्यते ।
उक्तयोर्मार्गयोस्तुल्यतां परिहर्तुमुदाहरणान्तरमाह -
तथेति ।
बुद्धिशुद्धिद्वारा कर्मतत्फलयोर्वैराग्योदयात् पूर्वं कर्ममार्गो विहितः । विरक्तस्य पुनः संन्यासपूर्वको ज्ञानमार्गो दर्शितः । स चेतरस्मादतिशयशालीति श्रुतमित्यर्थः ।
उक्ते विभागे पुनरपि वाक्यशेषानुकूल्यमादर्शयति -
एतमेवेति ।
‘अहङ्कारविमूढात्मा’ (भ. गी. ३-२७) इत्यस्य व्याख्यानम् -
अतत्त्वविदिति ।
‘तत्ववित् तु’ इति श्लोकमवतार्य तात्पर्यार्थं सङ्गृह्णाति -
नाहमिति ।
पूर्वेण क्रियापदेन इतिशब्दः सम्बध्यते ।
विरक्तमघिकृत्य वाक्यान्तरं पठति -
तथा चेति ।
आदिशब्दस्तस्यैव श्लोकस्य शेषसङ्ग्रहार्थः ।