श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वेदाविनाशिनं नित्यं एनमजमव्ययम्
कथं पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
ननु मनसा इति वचनात् वाचिकानां कायिकानां संन्यासः इति चेत् , ; सर्वकर्माणि इति विशेषितत्वात्मानसानामे सर्वकर्मणामिति चेत् , ; मनोव्यापारपूर्वकत्वाद्वाक्कायव्यापाराणां मनोव्यापाराभावे तदनुपपत्तेःशास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा संन्यस्येदिति चेत् , ; नैव कुर्वन्न कारयन्’ (भ. गी. ५ । १३) इति विशेषणात्सर्वकर्मसंन्यासः अयं भगवता उक्तः मरिष्यतः जीवतः इति चेत् , ; नवद्वारे पुरे देही आस्ते’ (भ. गी. ५ । १३) इति विशेषणानुपपत्तेः हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे आसनं सम्भवतिअकुर्वतः अकारयतश्च देहे संन्यस्य इति सम्बन्धः देहे आस्ते इति चेत् , ; सर्वत्र आत्मनः अविक्रियत्वावधारणात् , आसनक्रियायाश्च अधिकरणापेक्षत्वात् , तदनपेक्षत्वाच्च संन्यासस्यसम्पूर्वस्तु न्यासशब्दः अत्र त्यागार्थः, निक्षेपार्थःतस्मात् गीताशास्त्रे आत्मज्ञानवतः संन्यासे एव अधिकारः, कर्मणि इति तत्र तत्र उपरिष्टात् आत्मज्ञानप्रकरणे दर्शयिष्यामः ॥ २१ ॥
वेदाविनाशिनं नित्यं एनमजमव्ययम्
कथं पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
ननु मनसा इति वचनात् वाचिकानां कायिकानां संन्यासः इति चेत् , ; सर्वकर्माणि इति विशेषितत्वात्मानसानामे सर्वकर्मणामिति चेत् , ; मनोव्यापारपूर्वकत्वाद्वाक्कायव्यापाराणां मनोव्यापाराभावे तदनुपपत्तेःशास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा संन्यस्येदिति चेत् , ; नैव कुर्वन्न कारयन्’ (भ. गी. ५ । १३) इति विशेषणात्सर्वकर्मसंन्यासः अयं भगवता उक्तः मरिष्यतः जीवतः इति चेत् , ; नवद्वारे पुरे देही आस्ते’ (भ. गी. ५ । १३) इति विशेषणानुपपत्तेः हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे आसनं सम्भवतिअकुर्वतः अकारयतश्च देहे संन्यस्य इति सम्बन्धः देहे आस्ते इति चेत् , ; सर्वत्र आत्मनः अविक्रियत्वावधारणात् , आसनक्रियायाश्च अधिकरणापेक्षत्वात् , तदनपेक्षत्वाच्च संन्यासस्यसम्पूर्वस्तु न्यासशब्दः अत्र त्यागार्थः, निक्षेपार्थःतस्मात् गीताशास्त्रे आत्मज्ञानवतः संन्यासे एव अधिकारः, कर्मणि इति तत्र तत्र उपरिष्टात् आत्मज्ञानप्रकरणे दर्शयिष्यामः ॥ २१ ॥

वक्ष्यमाणे वाक्ये सर्वकर्मसंन्यासो न प्रतिभाति, मानसानामेव कर्मणां विशेषणवशात् त्यागावगमात् इति शङ्कते -

नन्विति ।

विशेषणान्तरमाश्रित्य दूषयति -

न ; सर्वेति ।

मनसेति विशेषणात् मानसेष्वेव कर्मसु सर्वशब्दः सङ्कुचितः स्यात् इति शङ्कते -

मानसानामिति ।

सर्वात्मना मनोव्यापारत्यागे व्यापारान्तराणामनुपपत्तेः सर्वकर्मसंन्यासः सिध्यतीति परिहरति -

नेत्यादिना ।

मानसेष्वपि कर्मसु संन्यासे सङ्कोचात् न वागादिव्यापारानुपपत्तिरिति शङ्कते -

शास्त्रीयाणामिति ।

अन्यानीति ।

अशास्त्रीयवाक्कायकर्मकारणानि अशास्त्रीयाणि मानसानि । तानि च सर्वाणि कर्माणीत्यर्थः ।

वाक्यशेषमादाय दूषयति -

न ; नैवेति ।

न हि विवेकबुद्ध्या सर्वाणि कर्माण्यशास्त्रीयाणि संन्यस्य तिष्ठतीति युक्तम् , ‘नैव कुर्वन्’ (भ. गी. ५-१३) इत्यादिविशेषणस्य विवेकबुद्धेश्च त्यागहेतोस्तुल्यत्वादित्यर्थः ।

भगवदभिमतसर्वकर्मसंन्यासस्य अवस्थाविेशेषे सङ्कोचं दर्शयन्नाशङ्कते -

मरिष्यत इति ।

संन्यासो जीवदवस्थायामेव अत्र विवक्षित इत्यत्र लिङ्गं दर्शयन्नुत्तरमाह -

न ; नवेति ।

अनुपपत्तिमेव स्फोरयति -

न हीति ।

अन्वयविशेषान्वाख्यानेन लिङ्गासिद्धिं चोदयति -

अकुर्वत इति ।

विवेकवशात् अशेषाण्यपि कर्माणि देहे यथोक्ते निक्षिप्य अकुर्वन् अकारयंश्च विद्वानवतिष्ठते । तथा च - देहे कर्माणि संन्यस्य अकुर्वतोऽकारयतश्च सुखमासनमिति सम्बन्धसम्भवात् विशेषणस्य सति देहे, कर्मत्यागाविषयत्वाभावात् जीवतः सर्वकर्मत्यागो नास्तीत्यर्थः । अथवा अकुर्वत इत्यादि पूर्वत्रैव सम्बन्धनीयम् । लिङ्गासिद्धिचोद्यं तु देहे संन्यस्येत्यारभ्य उन्नेयम् ।

आत्मनः सर्वत्र अविक्रियत्वनिर्धारणात् देहसम्बन्धमन्तरेण कर्तृत्वकारयितृत्वाप्राप्तेः अप्राप्तप्रतिषेधप्रसङ्गपरिहारार्थम् अस्मदुक्त एव सम्बन्धः साधीयानिति समाधत्ते -

न ; सर्वत्रेति ।

श्रुतिषु स्मृतिषु चेत्यर्थः ।

किञ्च - सम्बन्धस्य आकाङ्क्षासंनिधियोग्यताधीनत्वात् आकाङ्क्षावशात् अस्मदभिमतसम्बन्धसिद्धिरित्याह -

आसनेति ।

भवदिष्टस्तु सम्बन्धो न सिध्यति, आकाङ्क्षाभावात् , इत्याह -

तदनपेक्षत्वाच्चेति ।

संन्यासशब्दस्य निक्षेपार्थत्वात् तस्य च अघिकरणसापेक्षत्वात् अस्मदिष्टसम्बन्धसिद्धिरित्याशङ्क्याह -

सम्पूर्वस्त्विति ।

अन्यथा उपसर्गवैयर्थ्यात् इत्यर्थः ।

मनसा विवेकविज्ञानेन सर्वकर्माणि परित्यज्य आस्ते देहे विद्वान् इत्यस्यैव सम्बन्धस्य साधुत्वं मत्वोपसंहरति -

तस्मादिति ।

सर्वव्यापारोपरमात्मनः संन्यासस्य अविक्रियात्मज्ञानाविरोधित्वात् प्रयोजकज्ञानवतो वैधे संन्यासेऽधिकारः, सम्यग्ज्ञानवतस्तु अवैधे स्वाभाविके फलात्मनि इति विभागमभ्युपेत्य उक्तेऽर्थे वाक्यशेषानुगुण्यं दर्शयति -

इति तत्र तत्रेति

॥ २१ ॥