आत्मनोऽविक्रियत्वेन कर्मासम्भवं प्रतिपाद्य अविक्रियत्वहेतुसमर्थनार्थमेव उत्तरग्रन्थमवतारयति -
प्रकृतं त्विति ।
किं तत्प्रकृतम् ? इति शङ्कमानं प्रत्याह -
तत्रेति ।
अविनाशित्वमित्युपलक्षणम् , अविक्रियत्वमित्यर्थः ।
तदेव दृष्टान्तेन स्पष्टयितुमुत्तरश्लोकमुत्थापयति -
तदित्यादिना ।