श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥
अव्यक्तादीनि अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिः येषां भूतानां पुत्रमित्रादिकार्यकरणसङ्घातात्मकानां तानि अव्यक्तादीनि भूतानि प्रागुत्पत्तेः, उत्पन्नानि प्राङ्मरणात् व्यक्तमध्यानिअव्यक्तनिधनान्येव पुनः अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानिमरणादूर्ध्वमप्यव्यक्ततामेव प्रतिपद्यन्ते इत्यर्थःतथा चोक्तम्अदर्शनादापतितः पुनश्चादर्शनं गतःनासौ तव तस्य त्वं वृथा का परिदेवना’ (मो. ध. १७४ । १७) इतितत्र का परिदेवना को वा प्रलापः अदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः ॥ २८ ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥
अव्यक्तादीनि अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिः येषां भूतानां पुत्रमित्रादिकार्यकरणसङ्घातात्मकानां तानि अव्यक्तादीनि भूतानि प्रागुत्पत्तेः, उत्पन्नानि प्राङ्मरणात् व्यक्तमध्यानिअव्यक्तनिधनान्येव पुनः अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानिमरणादूर्ध्वमप्यव्यक्ततामेव प्रतिपद्यन्ते इत्यर्थःतथा चोक्तम्अदर्शनादापतितः पुनश्चादर्शनं गतःनासौ तव तस्य त्वं वृथा का परिदेवना’ (मो. ध. १७४ । १७) इतितत्र का परिदेवना को वा प्रलापः अदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः ॥ २८ ॥

चाक्षुषदर्शनमात्रवृत्तिं व्यावर्तयति -

अनुपलब्धिरिति ।

नहि यथोक्तसङ्घातरूपाणि भूतानि पूर्वमुत्पत्तेः उपलभ्यन्ते । तेन तानि तथा व्यपदेशभाञ्जि भवन्ति इत्यर्थः ।

किं तत् मध्यम् , यदेषां व्यक्तमिष्यते ? तदाह -

उत्पन्नानीति ।

उत्पत्तेरूर्ध्वं मरणाच्च पूर्वं व्यावहारिकं सत्त्वं मध्यमेषां व्यक्तमिति तथोच्यते ।

जन्मानुसारित्वं विलयस्य युक्तम् इति मत्वा तात्पर्यार्थमाह -

मरणादिति ।

उक्तेऽर्थे पौराणिकसंमतिमाह -

तथा चेति ।

तत्रेत्यस्यार्थमाह -

अदृष्टेति ।

पूर्वम् अदृष्टानि सन्ति, पुनर्दृष्टानि, तान्येव पुनर्नष्टानि, तदेवं भ्रान्तिविषयतया घटिकायन्त्रवत् चक्रीभूतेषु भूतेषु शोकनिमितस्य प्रलापस्य नावकाशोऽस्तीत्यर्थः ॥ २८ ॥