अर्जुनं प्रति उपालम्भं दर्शयित्वा प्रकृतस्य आत्मनो दुर्विज्ञेयत्वात् तं प्रति उपालम्भो न सम्भवतीति सन्वानः सन् आह -
दुर्विज्ञेय इति ।
तथा च आत्माज्ञाननिमित्तविप्रलम्भस्य साधारणत्वात् असाधारणोपालम्भस्य निरवकाशता, इत्याह -
किं त्वामेवेति ।
अहंप्रत्ययवेद्यत्वादात्मनो दुर्विज्ञेयत्वम् असिद्धमिति शङ्कते -
कथमिति ।
विशिष्टस्य आत्मनः अहंप्रत्ययदृष्टत्वेऽपि केवलस्य तदभावात् अस्ति दुर्विज्ञेयता इति श्लोकमवतारयति -
आहेति ।