श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एषा तेऽभिहिता साङ्‍ख्ये बुद्धिर्योगे त्विमां शृणु
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥
एषा ते तुभ्यम् अभिहिता उक्ता साङ्‍ख्ये परमार्थवस्तुविवेकविषये बुद्धिः ज्ञानं साक्षात् शोकमोहादिसंसारहेतुदोषनिवृत्तिकारणम्योगे तु तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे इमाम् अनन्तरमेवोच्यमानां बुद्धिं शृणुतां बुद्धिं स्तौति प्ररोचनार्थम्बुद्ध्या यया योगविषयया युक्तः हे पार्थ, कर्मबन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्त्यैव इत्यभिप्रायः ॥ ३९ ॥
एषा तेऽभिहिता साङ्‍ख्ये बुद्धिर्योगे त्विमां शृणु
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥
एषा ते तुभ्यम् अभिहिता उक्ता साङ्‍ख्ये परमार्थवस्तुविवेकविषये बुद्धिः ज्ञानं साक्षात् शोकमोहादिसंसारहेतुदोषनिवृत्तिकारणम्योगे तु तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे इमाम् अनन्तरमेवोच्यमानां बुद्धिं शृणुतां बुद्धिं स्तौति प्ररोचनार्थम्बुद्ध्या यया योगविषयया युक्तः हे पार्थ, कर्मबन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्त्यैव इत्यभिप्रायः ॥ ३९ ॥

परमार्थतत्त्वविषयां ज्ञाननिष्ठामुक्तामुपसंहृत्य वक्ष्यमाणां सङ्गृह्णाति -

योगे त्विति ।

तामेव बुद्धिं विशिष्टफलवत्त्वेनाभिष्टौति -

बुद्ध्येति ।

तत्रोपसंहारभागं विभजते-

एषेत्यादिना ।

बु्द्धिशब्दस्यान्तःकरणविषयत्वं व्यावर्तयति -

ज्ञानमिति ।

तस्य सहकारिनिरपेक्षस्य विशिष्टं फलवत्त्वमाचष्टे -

साक्षादिति ।

शोकमोहौ रागद्वेषौ कर्तृत्वं भोक्तृत्वमित्यादिरनर्थः संसारः, तस्य हेतुर्दोषः स्वाज्ञानम् , तस्य निवृत्तौ निरपेक्षं कारणं ज्ञानम् । अज्ञाननिवृत्तौ ज्ञानस्यान्वयव्यतिरेकसमधिगतसाधनत्वादित्यर्थः ।

‘योगे त्विमां’ (भ. गी. २-३९) इत्यादि व्याकुर्वन् योगशब्दस्य प्रकृते चित्तवृत्तिनिरोधविषयत्वं व्यवच्छिनत्ति -

तत्प्राप्तीति ।

प्रकृतं मुक्त्युपयुक्तं ज्ञानं तत्पदेन परामृश्यते ।

ज्ञानोदयोपायमेव प्रकटयति -

निःसङ्गतयेति ।

फलाभिसन्धिवैधुर्यं निःसङ्गत्वम् ।

बुद्धिस्तुतिप्रयोजनमाह -

प्ररोचनार्थमिति ।

अभिष्टुता हि बुद्धिः श्रद्धातव्या सत्यनुष्ठातारमधिकरोति । तेन स्तुतिरर्थवतीत्यर्थः ।

कर्मानुष्ठानविषयबुद्ध्या कर्मबन्धस्य कुतो निवृत्तिः ? नहि तत्त्वज्ञानमन्तरेण समूलं कर्म हातुं शक्यमित्याशङ्क्यह -

ईश्वरेति

॥ ३९ ॥