श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शोकमोहापनयनाय लौकिको न्यायः स्वधर्ममपि चावेक्ष्य’ (भ. गी. २ । ३१) इत्याद्यैः श्लोकैरुक्तः, तु तात्पर्येणपरमार्थदर्शनमिह प्रकृतम्तच्चोक्तमुपसंह्रियतेएषा तेऽभिहिता’ (भ. गी. २ । ३९) इति शास्त्रविषयविभागप्रदर्शनायइह हि प्रदर्शिते पुनः शास्त्रविषयविभागे उपरिष्टात् ज्ञानयोगेन साङ्‍ख्यानां कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते, श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति त्यत आह
शोकमोहापनयनाय लौकिको न्यायः स्वधर्ममपि चावेक्ष्य’ (भ. गी. २ । ३१) इत्याद्यैः श्लोकैरुक्तः, तु तात्पर्येणपरमार्थदर्शनमिह प्रकृतम्तच्चोक्तमुपसंह्रियतेएषा तेऽभिहिता’ (भ. गी. २ । ३९) इति शास्त्रविषयविभागप्रदर्शनायइह हि प्रदर्शिते पुनः शास्त्रविषयविभागे उपरिष्टात् ज्ञानयोगेन साङ्‍ख्यानां कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते, श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति त्यत आह

ननु - ‘स्वधर्ममपि चावेक्ष्य’ (भ. गी. २-३१ ) इत्यादिश्लोकैर्न्यायावष्टम्भेन शोकमोहापनयनस्य तात्पर्येणोक्तत्वात् तस्मिन्नुपसंहर्तव्ये किमिति परमार्थदर्शनमुपसंह्नियते ? तत्राह -

शोकेति ।

‘स्वधर्ममपि’ (भ. गी. २-३१) इत्यादिभिरतीतैः श्लोकैः शोकमोहयोः स्वजनमरणगुर्वादिवधशङ्कानिमित्तयोः सम्यग्ज्ञानप्रतिबन्धकयोरपनयार्थं वर्णाश्रमकृतं धर्ममनुतिष्ठतः स्वर्गादि सिध्यति, नान्यथा, इत्यन्वयव्यतिरेकात्मको लोकप्रसिद्धो न्यायो यद्यपि दर्शितः, तथापि नासौ तात्पर्येणोक्त इत्यर्थः ।

किं तर्हि तात्पर्येणोक्तम् ? तदाह -

परमार्थेति ।

‘न त्वेवाहं जातु नासं’ (भ. गी. २-१२) इत्यादि सप्तम्या परामृश्यते । उक्तम् - ‘न जायते म्रियते वा कदाचित्’ (भ. गी. २. २०) इत्यादिनोपपादितमित्यर्थः ।

उपसंहारप्रयोजनमाह -

शास्त्रेति ।

तस्य वस्तुद्वारा विषयो निष्ठाद्वयम् । तस्य विभक्तस्य तेनैव विभागेन प्रदर्शनार्थं परमार्थदर्शनोपसंहार इत्यर्थः ।

ननु - किमित्यत्र शास्त्रस्य विषयविभागः प्रदर्श्यते ? उत्तरत्रैव तद्विभागप्रवृत्तिप्रतिपत्त्योः सम्भवात् इति, तत्राह -

इह हीति ।

शास्त्रप्रवृत्तेः श्रोतृपतिपत्तेश्च सौकर्यार्थमादौ विषयविभागसूचनमित्यर्थः ।

उपसंहारस्य फलवत्त्वमेवमुक्त्वा तमेवोपसंहारमवतारयति -

अत आहेति ।