श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो विद्यते
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥
इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः अभिक्रमणमभिक्रमः प्रारम्भः तस्य नाशः नास्ति यथा कृष्यादेःयोगविषये प्रारम्भस्य अनैकान्तिकफलत्वमित्यर्थःकिञ्चनापि चिकित्सावत् प्रत्यवायः विद्यते भवतिकिं तु स्वल्पमपि अस्य धर्मस्य योगधर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयात् संसारभयात् जन्ममरणादिलक्षणात् ॥ ४० ॥
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो विद्यते
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥
इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः अभिक्रमणमभिक्रमः प्रारम्भः तस्य नाशः नास्ति यथा कृष्यादेःयोगविषये प्रारम्भस्य अनैकान्तिकफलत्वमित्यर्थःकिञ्चनापि चिकित्सावत् प्रत्यवायः विद्यते भवतिकिं तु स्वल्पमपि अस्य धर्मस्य योगधर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयात् संसारभयात् जन्ममरणादिलक्षणात् ॥ ४० ॥

कर्मणा सह समाधेरनुष्ठातुमशक्यत्वात् , अनेकान्तरायसम्भवात् , तत्फलस्य च साक्षात्कारस्य दीर्घकालाभ्याससाध्यस्यैकस्मिन् जन्मन्यसम्भावत् अर्थात् योगी भ्रश्येत, अनर्थे च निपतेत् , इत्याशङ्क्याह -

नेहेति ।

प्रतीकत्वेनोपात्तस्य नकारस्य पुनरन्वयानुगुणत्वेन नास्तीत्यनुवादः ।

यत्तु - कर्मानुष्ठानस्य अनैकान्तिकफलत्वेन अकिञ्चित्करत्वमुक्तं तद्दूषयति -

यथेति ।

कृषिवाणिज्यादेरारम्भस्य अनियतं फलम् , सम्भावनामात्रोपनीतत्वात् ,  न तथा कर्मणि वैदिके प्रारम्भस्य फलमनियतं युज्यते, शास्त्रविरोधादित्यर्थः ।

यत्तूक्तम् - अनेकानर्थकलुषितत्वेन दोषवदनुष्ठानमिति, तत्राह -

किञ्चेति ।

इतोऽपि कर्मानुष्ठानमावश्यकमिति प्रतिज्ञाय हेत्वन्तरमपि स्फुटयति -

नापीति ।

चिकित्सायां हि क्रियमाणायां व्याध्यतिरेको वा मरणं वा प्रत्यवायोऽपि सम्भाव्यते, कर्मपरिपाकस्य दुर्विवेकत्वात् । न तथा कर्मानुष्ठाने दोषोऽस्ति, विहितत्वादित्यर्थः ।

सम्प्रति कर्मानुष्ठानस्य फलं पृच्छति -

किं  न्विति ।

उत्तरार्धं व्याकुर्वन् विवक्षितं फलं कथयति -

स्वल्पमपीति ।

सम्यग्ज्ञानोत्पादनद्वारेण रक्षणं विवक्षितम् - ‘सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । यतिस्तपस्वी भवति पङ्क्तिपावनपावनः ॥ ‘ इति स्मृतेरित्यर्थः ॥ ४० ॥