श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
येयं साङ्‍ख्ये बुद्धिरुक्ता योगे , वक्ष्यमाणलक्षणा सा
येयं साङ्‍ख्ये बुद्धिरुक्ता योगे , वक्ष्यमाणलक्षणा सा

ननु - बुद्धिद्वयातिरिक्तानि बुद्ध्यन्तराण्यपि काणादादिशास्त्रप्रसिद्धानि विद्यन्ते । तथा च कथं बुद्धिद्वयमेव भगवतोपदिष्टमिति, तत्राह -

येयमिति ।