तर्हि तत्फलाभिलाषोऽपि स्यात् इति, नेत्याह -
माफलेष्विति ।
पूर्वोक्तमेवार्थं प्रपञ्चयति -
मा कर्मेति ।
फलाभिसन्ध्यसम्भवे कर्माकरणमेव श्रद्दधामि, इत्याशङ्क्याह -
मा ते इति ।
ज्ञानानधिकारिणोऽपि कर्मत्यागप्रसक्तिं निवारयति -
कर्मण्येवेति ।
कर्मण्येवेति, एवकारार्थमाह -
न ज्ञानेति ।
नहि तत्र अब्राह्मणस्य अपरिपक्वकषायस्य मुख्योऽधिकारः सिध्यतीत्यर्थः ।
फलैस्तर्हि सम्बन्धो दुर्वारः स्यात् , इत्याशङ्क्याह -
तत्रेति ।
कर्मण्येवाधिकरे सतीति सप्तम्यर्थः ।
फलेष्वधिकाराभावं स्फोरयति -
कर्मेति ।
कर्मानुष्ठानात् प्रागूर्ध्वं तत्काले चेत्येतत् कदाचनेति विवक्षितमित्याह -
कस्याञ्चिदिति ।
फलाभिसंधाने दोषमाह -
यदेति ।
एवं कर्मफलतृष्णाद्वारेणेत्यर्थः ।
कर्मफलहेतुत्वं विवृणोति -
यदा हीति ।
तर्हि विफलं क्लेशात्मकं कर्म न कर्तव्यम् , इति शङ्कामनुभाष्य दूषयति -
यदीत्यादिना ।
अकर्मणि ते सङ्गो मा भूत् , इत्युक्तमेव स्पष्टयति -
अकरण इति
॥ ४७ ॥